SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४२२ ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० २.] अङ्गीकरणे, विस्तारे च, उरुरी-अङ्गीकारे,-एते त्रयो भृशार्थप्रशंसयोरपि । पाम्पी-विध्वंसमाधुर्यकरुणविलापेषु । ताली, आताली, वर्णोत्तमार्थयोः। धूशी-कान्तिकाङ्क्षयोः । पाम्प्यादयो विस्तारेऽपि । शकला, शंसकला, ध्वंशकला, भ्रशकला, पालम्बी, केवाशी, शेवाली, पार्दाली, मस्मसा, मसमसा,-एते हिंसायाम्, आद्याश्चत्वारः 5 परिभवेऽपि, ततः परे चत्वारश्चाविष्कारेऽपि, अन्त्यौ च द्वौ-चूर्णसंवरणयोरपि । पार्दाली-शब्दार्थेऽपि, मस्मसा, मसमसानुकरणेऽपि केचित्तु मस्मसेत्यत्र ऋकारौ निपात्य मस्मसेति पठन्ति, केचिदालम्बीस्थाने आलोष्ठीति पठन्ति । गुलुगुधा-क्रीडापीडयोः । गुलगुधेत्यन्ये मन्यन्ते । सजूः-सहार्थे । फलू, फली, . विक्ली, प्राक्ली,-एते विकारे । आद्यौ क्रियासंपत्तिकर्मसिद्धचकण्टकेष्वपि,10 अन्त्यौ तु विचार विभागयोरपि । श्रौषट्, वषट्, वौषट्, स्वाहा, स्वधा,देवतासंप्रदानदानमात्रयोः, वषट्-पूजायामपि, स्वधा तृप्तिप्रीतिप्रत्यभिवादनेष्वपि, श्रत् श्रद्धाने शीघ्र च । प्रादुस्, आविस्, प्राकाश्ये-पशू केवाली,-हिंसायाम् । वेताली-विस्तारे। केचित्तु धूली वर्षाली पाम्पालीविचालीशब्दानप्यधीयते, इत्यूर्यादयः । एषां विडाच्साहचर्यात्15 कृभ्वस्तिभिरेव योगे गतिसंज्ञा । श्रतश्च दधातिकरोतिभ्याम् । प्रादुराविःशब्दौ कृग्योगे विकल्पार्थं साक्षादादावपि पठ्य ते गतिप्रदेशाः “गतिः" [१. १. ३६.] इत्यादयः ।। २ ।। न्या० स०--ऊर्याद्य० । सोऽयमित्यभेदोपचारेण कुतश्चित् सादृश्यात् येनानुक्रियते तदनुकरणमित्याह-अनुकरणानीति-च्चिडाचोः प्रत्ययत्वात् प्रकृतेराक्षेपात् प्रत्ययमात्रस्य20 धातुसंबन्धासंभवाच्च तदन्तप्रतिपत्तिरित्याह-च्च्यन्ता इति । डाजिति चित्करणाप्तिता कृत्वेत्यादौ पितृशब्दात् 'ऋदुशनस्' [१. ४. ८४.] इत्यनेन डा इति तदन्तस्यागतित्वात्ततो यबादेशाभावः । खाडिति कृत्वेति-कृत्वेत्यस्य इतिना संबन्धः, इतेश्च खाट्इत्यनेन अतो धातो: खाटश्च परस्परं न संबन्धः। खाकृत्येत्यत्र-खाडिति मूर्धन्यान्तोऽनुकरणशब्दोऽव्युत्पन्नः, एवं पूच्छब्दोऽप्यव्युत्पन्नः। विस्तारे चेति-अत्र एकत्रावस्थितस्य25 स्वावयवैरनियतदिग्देशव्याप्तिविस्तारः । उरुरीत्यत्र ‘महत्त्युर्च' ७३७ (उणादि) इति 'उ' प्रत्यये उरुः तं रीयते । माधुर्यकरुणेत्यत्र-रसनेन्द्रियग्राह्यो मनः प्रीतिजनको गुणविशेषो माधुर्यम्, इष्टवियोगजनितं शब्दं रोदनं करुणविलापः । पाम्पीत्यत्र च पिबतेः 'अर्तीरिस्तु' ३३८ (उणादि) इति मे पामस्तत्पूर्वात्पीयतेः क्विपि निपातनात्
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy