SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० २४-२५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३७१ विधानसामर्थ्यादलुपि। ननु बिस्तादय उन्मानवचनाः, तथाहि-बिस्तशब्देन षष्टिः पलशतान्युच्यन्ते, आचितशब्देन तौलकम्, कम्बल्यशब्देनाप्यूर्णापलशतम्, तत्राऽपरिमाणत्वाद् डीप्रसङ्गाभावात् किं निषेधेन ?, नैवम्-अनेकार्थानि हि मानानि भवन्ति, तत्र देशविशेष परिमाणार्थान्यपि तानि सन्ति, तदर्थं युज्यते एव निषेधः। “द्वित्रिबहोनिष्कबिस्तात्" [ ६. ४. ११४. ] इति इकण्लोपो द्विबिस्ताशब्दे ।। २. ४. २३ ।।। काण्डात् प्रमाणादक्षेत्रे ॥ २. ४. २४ ॥ प्रमाणवाचिकाण्डशब्दान्तादक्षेत्रविषयाद द्विगोस्तद्धितलूकि सति स्त्रियां ङीर्भवति । आयामः-प्रमाणम्, द्वे काण्डे प्रमाणमस्या:-द्विकाण्डी, त्रिकाण्डी रज्जुः । प्रमाणादिति किम् ? द्वाभ्यां काण्डाभ्यां क्रीता-द्विकाण्डा, त्रिकाण्डा शाटी । अप्रमाणादपीच्छन्त्यन्ये, तन्मते-द्विकाण्डी, त्रिकाण्डी शाटीत्येव भवति ।10 प्रक्षेत्र इति किम् ? द्वे काण्डे प्रमाणस्या:-द्विकाण्डा, त्रिकाण्डा क्षेत्रभक्तिः । अक्षेत्र इति द्विगोविशेषणं किम् ? काण्डस्य क्षेत्रविषयत्वेऽपि यथा स्यात्द्वाभ्यां काण्डाभ्यां क्षेत्रसंज्ञिताभ्यां क्रीता द्विकाण्डी वडवा, नात्र द्विगुः क्षेत्रविषयः, कि तहि ? काण्डशब्द इति ।। २४ ।। . न्या० स०-काण्डात् प्र० । क्षियन्ति निवसन्त्युप्तानि बीजानि वृद्धि वा गच्छन्त्य-15 स्मिन्निति "हु-या-मा०" [उणा० ४५१.] इति ।-क्षेत्रम्, षोडशहस्तप्रमाणं काण्डम् । क्षेत्रभक्तिरिति-भक्तिग्रहणं तद्धितार्थस्य स्त्रीत्वार्थम् । क्षेत्रसंजिताभ्यामिति-यकाभ्यां काण्डाभ्यां क्षेत्र परिच्छिन्न ते ते काण्डे अपि क्षेत्रसंज्ञिते ।। २. ४. २४ ।। पुरुषाद् वा ।। २. ४. २५ ॥ प्रमाणवाचिपुरुषशब्दान्ताद् द्विगोस्तद्धितलुकि स्त्रियां ङीर्वा भवति ।20 द्वौ पुरुषौ प्रमाणमस्या:-द्विपुरुषी, द्विपुरुषा; त्रिपुरुषी, त्रिपुरुषा परिखा। प्रमाणादित्येव-द्वाभ्यां पुरुषाभ्यां क्रीता-द्विपुरुषा, त्रिपुरुषा वडवा । तद्धितलुकीत्येव-पञ्चपुरुषा-रज्जुः, प्रमाणभूताः पञ्च पुरुषाः समाहृताः-पञ्चपुरुषी "द्विगोः समाहारात्" [२. ४. २२.] इति नित्यमेव ।। २५ ।।। न्या० स०--पुरुषाद् वा। द्विपुरुषोति-मात्रटो "हस्तिपुरुषाद् वाण" [ ७. १.25 १४१. ] इत्यरणो वा "द्विगोः संशये च' [ ७. १. १४४. ] इति लुप् ।। २. ४. २५ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy