________________
[पा० ४. सू० १३-१४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६१
सुराज्ञी नाम ग्रामः; बहुराज्ञी, बहुसाम्नी नाम पुरी; अयमप्युपान्त्यलोपवत एव विधिः, नित्यार्थ वचनम्, तेन पक्षे डाप् विकल्पेन न भवति ॥ १२ ॥
नोपान्त्यवतः ॥ २. ४. १३ ॥
यस्य उपान्त्यलोपो नास्ति स उपान्त्यवान्, तस्मादन्नन्ताद् बहुव्रीहेः स्त्रियां ङीन भवति । नायम् "अनो वा" [२. ४. ११.] इति सूत्रविहितस्यैव 5 प्रतिषेधः, किन्तु "स्त्रियां नृतो०" [२. ४. १.] इत्यस्यापि । सुपर्वा, सुपर्वाणौ; सुशर्मा, सुशर्माणौ; प्रियश्वा, प्रियश्वानी। उपान्त्यवत इति किम् ? बहुराज्ञी। बहुव्रीहेरित्येव-अतिपर्वणी यष्टिः । अन इत्येवसदण्डिनी ॥ १३ ॥
न्या० स०-नोपान्स्य० । उपान्त्यलोपो नास्तीति-"न वमन्तसंयोगात्" [ २. १.10 १११.] इति निषेषेनेत्यर्थः। स्त्रियां नत इत्यस्यापीति-अन्यथा “अनोऽनुपान्त्यवतो वा" इत्येकयोगः क्रियेत। प्रतिपर्वणीत्यत्राव्युत्पत्तिपक्षाश्रयणात् "स्वराघोष" [ २. ४. ४. ] इति ङी रश्च न भवति, किन्तु नान्तत्वात् "स्त्रियां नृतः०" [२. ४. १.] इत्यनेन [ङी:] । सदण्डिनीति-अत्र "इनः कच्" [७. ३. १७०.] इति कच् प्राप्त: "सहात् तुल्ययोगे" [ ७. ३. १७८. ] इति निषिध्यते ।। २. ४. १३ ।।
15
मनः ॥ २. ४. १४ ॥
मनन्तानाम्नः स्त्रियां ङीन भवति । सीमा, सीमानौ; पामा, पामानौ । कानिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति, तेन महिमानमतिक्रान्ता-अतिमहिमेत्यादावपि ङीप्रतिषेधो भवति । बहुव्रीहेरिति निवृत्तं, योगविभागात् ।। १४ ।।
20 न्या० स०-मनः। डोनं भवतीति-बहुव्रीहौ मन्नन्तेऽपि अन्नन्तद्वारा डीभवत्येव, यथा “दातु प्रदानोचितभूरिधाम्नीम्" [ किराता० स. ३.] इति । प्रतिमहिमेत्यत्र अतिक्रान्तो महिमा ययेति बहुव्रीही "अनो वा" [२. ४. ११. ] इत्यस्य "मनः" [२. ४. १४. ] इत्यस्य च द्वयोरन्यत्र चरितार्थत्वात् परत्वात् प्राप्तमपि प्रतिषेधं बाधित्वा विशेषविहितत्वाद् "अनोवा" [ २. ४. ११.] इति विकल्प एव । योगविभागादिति-न25 मन्नुपान्त्यवद्भ्यामित्येवंरूपात् ।। २. ४. १४ ।।