SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते मङ्घर्नलोपेऽवागमे च मघोनी । नान्तत्वादेव ङीः सिद्धस्तन्नियमार्थं रविधानार्थं च वचनम् ।। ४॥ ३५८ ] [ पा० ४. सू० ५-६ . ] न्या० स०-- रगस्वराधो० । वनतेः क्विबन्तस्य " हन्पश्वमस्य ० " [४. १. १०७.] इति दीर्घ वे वन्निति रूपाभावाद्, विजन्तस्य च प्रयोगादर्शनात् प्रत्ययस्यैव ग्रहणमित्याहवन इति वन् क्वनिपित्यादि - ननु निरनुबन्धग्रहणे न सानुबन्धकस्य इति क्वनिप् - 5 ङवनिपोर्ग्रहणं न प्राप्नाति उच्यते-निरनुबन्धग्रहणे क्वचित् सानुबन्धस्य ग्रहणम् इति न्यायान्न दोषः । वनोऽन्तस्येति - ननु " प्रत्ययस्य" [ ७. ४. १०८.] इति सर्वस्यापि प्राप्नोति तत् कथमुक्तमन्तस्येति ? सत्यम् -वात् न् वन् इति कृने भविष्यति । प्रतिशुनी पूजितः श्वाऽतिश्वा, स्त्री चेदतिशुनी, यद्वा प्रतिक्रान्तः श्वा ययेति बहुव्रीहिः, श्वानमति-क्रान्तेति कृते "गोष्ठातेः शुनः " [ ७. ३. ११०. ] इति समासान्तः स्यात् । मघोनीति- 10 मघोनो भायभेदोपचारेण मघोनी । नियमार्थमिति - णस्वराघोषादेव वनो ङीर्भवति, तेन सहयुध्वेत्यादौ पूर्वेणापि न भवति । विपरीतनियमस्तु "स्त्रियां नृतः” [ २. ४. १.] इत्यस्यारम्भान्न, विपरीतनियमे हि राज्ञीत्यादौ स्वरात् परस्य नकारस्यावस्थानात् “स्त्रियां नृतः०” [ २. ४. १. ] इत्यनेन ङीर्न स्यात् ।। २. ४. ४ ।। वा बहुव्रीहेः ।। २. ४. ५ ॥ णस्वराघोषात् परो यो विहितो वन् प्रत्ययस्तदन्ताद् बहुव्रीहेः स्त्रियां प्रत्ययो वा भवति, रश्चान्तादेशः । प्रियावावरी, प्रियावावा स्त्री; बहुधीवरी, बहुधीवा; बहु मेरुदृश्वरी, बहुमेरुदृश्वा स्त्री । णस्वराघोषादित्येव - प्रिययज्वा स्त्री ।। ५ ।। 15 न्या० स० -- वा बहु० । बहुमेरुदृश्वरीति - अन्ये चन्द्रगोम्यादयो "नोपान्त्यवतः " 20 [२.४. १३. ] इति प्रतिषेधमिच्छन्तो बहुमेरुदृश्वेत्येव कथयन्ति । स्वमते तु व्यक्त्या सूत्रस्य प्रवर्तनान्न निषेधः ।। २. ४. ५ ।। वा पादः ॥ २.४.६ ।। बहुव्रीहेस्तन्निमित्तकपाच्छब्दान्तात् स्त्रियां ङीर्वा भवति । द्विपदी, द्विपात्; त्रिपदी, त्रिपात्; बहुव्रीहिनिमित्तो यः पादिति बहुव्रीहिणा पाच्छब्दस्य 25 विशेषणत्वादिह न भवति - पादमाचष्टे पाद्, त्रयः पादोऽस्याः - त्रिपात् स्त्री ॥ ६ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy