SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३५२ ] बृहवृत्ति-लघुन्याससंवलिते [पा० ३. सू० ६६-१००.] फलमस्ति, यथा कृतत्वात् परोक्षायां षत्वे विलेषुरित्यादि सिद्धयति, न-आदिग्रहणाभावे प्रस्तुते लसतीति स्यात् ।। २. ३.६८ ।। ऋ-र लू-लं कृपोकपीटादिषु ॥ २. ३. ६६ ॥ कृपेर्धातोऋकारस्य लुकारो रेफस्य च लकार आदेशो भवति, स चेत् कृपिः कृपीटादिविषयो न भवति । क्लृप्तः, क्लृप्तवान्, क्लृप्यते, चिक्लप्सति, 5 अचीक्लपत्, कल्पते, कल्पयति, कल्पिता, कल्प्ता, कल्पकः, कल्पः, चलीक्लृप्यते, चलोकल्प्ति । अकृपीटादिष्विति किम् ? कृपीटम्, कृपणः, कृपाणः; कृपः, कर्पूरः, कर्परः; कर्पटः, कर्पटिः; इत्यादि । बहुवचनमाकृतिगरणार्थम् ।। ६६ ।। न्या० स०--ऋर ललम् । अथ 'वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते' इत्यस्यापि10 पक्षस्याश्रितत्वाद् लकार-लकारयोरेफ-लकारग्रहणेनैव ग्रहणात् किं द्वयोरुपादानेन ? "कृपे रो लः" इत्येव क्रियताम्, नैवम्-क्वचिद् वर्णैकदेशानां वर्णग्रहणेनाग्रहणमिति ज्ञापनार्थन् । "दूरादामन्त्र्यस्य०" [ ७. ४. ६६. ] इत्यत्र ऋजितस्य स्वरस्य प्लुतत्वं वदन् स्वरद्वारेणैव सिद्धे पुनरपि यत लकारग्रहणं करोति तदेव बोधयति-ऋत्प्रतिषेधे लुतोऽपि प्रतिषेधप्रसङ्ग इति ऋकारापदिष्टं कार्य लकारस्यापि इति । अचोक्लपत् अत्र "ऋवर्णस्य"15 [४. २. ३७.] "ऋतोऽत्" [ ४. १. ३८. ], अत एव च 'चलोकृप्यते' इत्यादौ — ऋमतां रीः" [४. १. ५५.] "रि-रौ च लुपि” [४. १. ५६.] इति सिद्धम् ।। २. ३. ६६ ।। उपसर्गस्याऽयौ ॥ २. ३. १०० ॥ उपसर्गसंबन्धिनो रेफस्य "अयि गतौ” इत्यस्मिन् धातौ परे लकारादेशो भवति । प्लायते, पलायते, पल्ययते, प्लत्ययते; अत्रानेकवर्णव्यवधानान्न -20 च्छन्त्येके । प्रतिपूर्वस्य प्रयोग एव नास्तीत्यन्ये-निलयनम्, दुलयनम् । कथं निरयते ? दूरयते ? रुत्वस्यासिद्धत्वात् निसो दुसश्च न भवति । उपसर्गस्येति किम् ? परस्यायनं-परायनम् । अयाविति किम् ? "इंण्क् गतौ" अल्-प्रायः, परायः । अयीति इकारनिर्देशोऽयि गतावित्यस्य परिग्रहार्थः ।। १०० ।। न्या० स०--उपसर्गस्यायो। दुलयनमिति-दुलय्यते निन्दार्थवृत्तित्वात् खलभावे-25 ऽनटि सिद्धम् ।। २. ३. १०० ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy