SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३३८ ] बृहद्वृत्तिलघुन्याससंवलिते [पा० ३. सू० ७६.] स्यादि-व्रीहिवापेण, व्रीहिवापेन; माषवापेण, माषवापेन; व्रीहिवापाणाम्, व्रीहिवापानाम् ; माषवापारणाम, माषवापानाम् ; व्रीहिवापान, माषवापानित्यत्र तु अनन्त्यस्येत्यधिकाराद् न भवति । उत्तरपदेति किम् ? गर्गाणां भग:गर्गभगः, सोऽस्या अस्तीति समासादिन्-गर्गभगिणी, अत्रोत्तरपदस्यान्तो नकारो न भवतीति विकल्पो न भवति, एकपदस्थत्वात् तु मातृभोगोण इत्यादि- 5 वन्नित्यमेव रणत्वं भवति । अन्तादिग्रहणं किम् ? गर्गाणां भगिनी गर्गभगिनी, एवं दाक्षिभगिनी; अत्र न नकारोऽन्तः किन्तु ङीप्रत्ययः । यद्येवं माषवापिणी, माषवापिनीत्यत्र नकारस्योत्तरपदान्तत्वाभावात् विकल्पो न प्राप्नोति, उच्यते*गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् प्रत्ययोत्पत्तेः इति न्यायात् प्रागेव स्त्रीप्रत्ययादन्तरङ्गत्वादश्वक्रीतीत्यादावकारान्तेनेव क्रीतशब्देन नका-10 रान्तेन वापिन्शब्देनोपपदसमासः पश्चात् स्त्रीप्रत्ययः, विभक्त्यन्तत्वाभावेऽपि च रूढत्वादुत्तरपदत्वम्, ततश्चोत्तरपदस्यान्तो नकार इति णत्वविकल्पो भवति । अयुवपक्वाह न इति किम् ? आर्ययूना, क्षत्रिययूना; प्रपक्वानि, परिपक्वानि; प्रपक्वेन परिपक्वेन; प्रपक्वानाम्, परिपक्वानाम् ; दीर्घाह नी शरत्, दीर्घाह ना निदाघेन, व्यह नि, चतुरहनि “संख्या-साय-वेरह नस्याहन् ङौ वा”[१. ४. ५०.] 15 इति अह नस्याह नादेशः। अलचटतवर्गशसान्तर इत्येव-गर्दभवाहिनौ, गर्दभवाहिनः ।। ७५ ।। न्या० स०-वोत्तर० । प्राप्ताप्राप्तविभाषेयम्, तथाहि-लिखितेषु प्रयोगेषु संगतिकारक* इति न्यायात् स्याद्युत्पत्तेः प्रागेव समास इत्येकपदत्वात् प्राप्ते; व्याघ्रीवत् पामा येषां तानि व्याघ्रीपामाणि, व्याघ्रीपामानि वेत्यादिषु त्वदशितेष्वप्राप्ते; पाणि-20 निस्तु अप्राप्ते विभाषां मन्यते, मन्मतेऽपि वापोऽस्त्यनयो:-वापिनौ, व्रीहीणां वापिनाविति यदा क्रियते तदा प्राप्ते, व्यक्तिविवक्षायाम् “अजाते: शीले" [ ५. १. १५४. ], साध्वर्थविवक्षायां “साधौ' [५. १. १५५. ], भृशाभीक्ष्ण्यार्थविवक्षायां "भृशाभीक्ष्ण्ये०" [७. ४. ७३. ] णिन् । अत्रोत्तरपदस्यान्तोऽनकारो न भवतीति-किन्तु “प्रत्ययः प्रकृत्यादेः" [७. ४. ११५.] इति न्यायेन गर्गभग इत्येवं समुदायस्य । गर्दभं वहत 25 इत्येवंशीलौ, गर्दभवद् वहत इति वा “कर्तुणिन्" [५. १. १५३.] ।। २. ३. ७५ ।। कवर्गकस्वरवति ॥ २. ३. ७६ ।। पूर्वपदस्थाद् रवर्णात् परस्य कवर्गवति एकस्वरवति चार्थादुत्तरपदे
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy