SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३३६ ] बृहद्वृत्ति - लघुन्याससंवलिते [ पा० ३. सू० ७१-७२.] राजानः, गान्धारे राज्ञोऽपत्यानि वा " गान्धारिसाल्वेयाभ्यामञ् " [ ६. १. ११५. ] " यञञोश्या०" [ ६. १. १२६. ] इति "बहुष्वस्त्रियां" [ ६. १. १२४ ] लुप् । ननु क्षीरपाणादयः शब्दा मनुष्येषु वर्तन्ते, तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव तत् कथमिह देशो गम्यते इत्याह- तारस्थ्यादिति प्रयमर्थः - उशीनरादयो हि शब्दा: संज्ञात्वेन पूर्वं देशेष्वेव प्रवृत्ताः, पश्चात् तु तत्स्थानसंबन्धात् मनुष्येषु तेन मनुष्याभिधानेऽपि देशा- 5 भिधानं गम्यते । दाक्षीणां पानमिति प्रत्र कर्तरि षष्ठी ।। २. ३. ७० ।। ग्रामा-ওग्रान्नियः ।। २. ३. ७१ ।। ग्रामाऽग्राभ्यां परस्य नियो नकारस्य णो भवति । ग्रामणीः, अग्रणीः । ग्रामाग्रादिति किम् ? खरनी: मेषनीः ।। ७१ ।। न्या० स० -- ग्रामाग्रा० । ननु ऋगतिकारक० इति न्यायाद् विभक्त्युत्पत्तेः 10 प्रागेव समासे निमित्त - निमित्तिनोरेकपदस्थत्वात् " रषृवर्णा ०" [ २. ३. ६३. ] इत्यनेनंव गत्वं सिद्धमेव किमनेनेति ? सत्यम् - नियमार्थं यदि नियो णत्वं स्यात् तदा ग्रामाग्रादेव, तेन खरनी- मेषनीत्यादौ पूर्वेणापि न भवति ।। २. ३. ७१ ।। वाह्याद् वाहनस्य ॥। २. ३.७२ ।। वोढव्यं वाह्यम्, तद्वाचिनो रेफादिमतः पूर्वपदात् परस्य वाहनशब्द - 15 संबन्धिनो नकारस्य णो भवति । उद्यतेऽनेनेति वहनम्, प्रज्ञादित्वात् स्वार्थिकोण, अतो वा निपातनादुपान्त्यदीर्घत्वम्; इक्षुवाहणम्, शरवाहणम् । वाह्यादिति किम् ? सुरवाहनम्, संबन्धमात्रमत्र विवक्षितम् ; नरवाहनः, नात्र वाह्यात् परं वाहनम्, किं तर्हि ? वाहनात् ।। ७२ ।। न्या० स०--बाह्याद् वा० । वोढव्यं वाह्यमिति वहेरहेऽर्थे घ्यणि-वाह्य वहनाई - 20 मिक्ष्वादि, तेन यदापि वाहने वहनार्थमिक्ष्वादि वाह्य नारोपितं भवति, तदर्थं तु केवलमुपकल्पितं भूतलस्थं तदापि भवत्येव । सम्बन्धेति-स्वस्वामिभावलक्षणेऽत्र षष्ठी न तु वहनक्रियापूर्वके कर्मकरणसम्बन्धे, यदा तु सुरा अपि वाह्यत्वेन विवक्ष्यन्ते तदा त्वं भवत्येव । यदा तु नरवाहनशब्दः कुबेरवाचकस्तदा "पूर्वपदस्था०” [ २. ३. ६४. ] इति प्राप्तस्य णत्वस्य "क्षुम्नादीनाम्” [ २. ३. ९६. ] इत्यनेन निषेध:, यदा तु यौगिको 25 न संज्ञाशब्दस्तदा "पूर्वपदस्था०" [२. ३. ६४.] इति न गत्वं यथा व्यावृत्त्युदाहरणे ।। २. ३. ७२ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy