________________
[पा० ३. सू० ६७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३३३
व्ययीभावः, तत्संनियोगे च पूर्वपदस्यत्वम् । अन्तर्वणम्, खदिरवणम्, कार्यवरणम्, वचनसामर्थ्यात् शकारव्यवधानेऽपि भवति; आम्रवणम्, शरवणम्, इक्षुवरणम्, प्लक्षवणम्, पीयुक्षावणम्, पीयुक्षाशब्दोऽव्युत्पन्न प्राबन्तः ।। ६६ ।।
न्या० स०-निष्प्राग्रे०। निष्प्रान्तरो नौषधिवचना नापि वृक्षवचनाः, तेभ्यः 5 संज्ञायां कोटरादिनियमेन व्यावर्तितत्वादप्राप्तं णत्वं विधीयते, असंज्ञायामप्येकपदत्वाभावादप्राप्तमेव । इक्षु-शरशब्दावौषधिवचनौ, शेषा वृक्षवचनास्तेषां संज्ञायां कोटरादिनियमेन गत्वस्य व्यावर्तितत्वादुत्तरेणाप्राप्ते विध्यर्थमसंज्ञायां तूत्तरेण विकल्पे प्राप्ते नित्यार्थम् । कार्यवरणमिति-कार्यशब्दो वृक्षविशेषवाची अव्युत्पन्नोऽथवा कृश्यते: "नाम्युपान्त्य०" [ ५. १. ५४. ] इति के टयणि धर्म-धर्मिणोरभेदोपचारात् कार्यगुण-10 युक्तो वृक्षोऽपि कार्यः । पीयुक्षेति-पीयुक्षाशब्दो द्राक्षापर्यायः, द्राक्षाविशेषो वा। "पीङ च्" क्विपि पी:, पियं याति “पीमृग०" [उणा० ७४१.] इति किदुः, पीयुक्षायति "प्रातो डो०" [५. १. ७६.] इति डः ।। २. ३. ६६ ।। दिव-बिस्वरौषधि-वृक्षेभ्यो नवानिरिकादिभ्यः
॥२. ३. ६७ ॥15 द्विस्वरेभ्यस्त्रिस्वरेभ्यश्च इरिकादिवजितेभ्य पोषधिवाचिभ्यो वृक्षवाचिभ्यश्च परस्य वनशब्दसंबन्धिनो नकारस्य णो वा भवति । अोषधिःदूर्वावणम्, दूर्वावनम् ; मूर्वावणम्, मूर्वावनम् ; व्रीहिवणम्, व्रीहिवनम् ; माषवणम्, माषवनम् ; नीवारवणम्, नीवारवनम् ; कोद्रववणम्, कोद्रववनम् ; प्रियङ्ग्रवणम्, प्रियङ्गुवनम् ; अोषध्यः । वृक्ष-शिवणम्, शिग्रुवनम् ; दारु-20 वणम् दारुवनम् ; करीरवणम्, करीरवनम् ; शिरीषवरणम्, शिरीषवनम् ; बदरीवणम्, बदरीवनम् ; प्रियङगुवणम्, प्रियङ्गुवनम् ।
"अोषध्यः फलपाकान्ता, लता गुल्माश्च वीरुधः । ___ फली वनस्पतिज्ञेयो, वृक्षाः पुष्पफलोपगाः ।। १ ।।" इति यद्यपि भेदोऽस्ति तथाप्यतिबहुत्वार्थबहुवचनबलाद् वृक्षग्रहणे25 वनस्पतीनामपि ग्रहणं भवति, अत एव च यथासंख्यमपि न भवति, तथा संज्ञायामसंज्ञायां च भवति । द्वि-त्रिस्वरेति किम् ? देवदारुवनम्, भद्रदारुवनम् । ओषधिवृक्षेभ्य इति किम् ? विदारीवनम्, पितृवनम्, शिरीषाणामदूरभवो .