________________
३२८ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० ३. सू० ५७-५८.]
10
सूत्योर्धात्वोरेवेच्छन्ति, तन्मते-निःषमति, दुःषमति, निःषूतं, दुःषूतमित्यादावेव भवति ।। ५६ ।।
न्या० स०-नि-ई-सः-वेः०। समेति सह मया वर्तते इति समः "गोशान्ते." [२. ४. ६६.] । निर्गतो निश्चितो वा समात्, सम इति समतीति प्रयोगैकदेशः, “षम ष्टम" इत्यजन्तस्य च भवति । सूतीत्यादादिकस्य "इ-कि-श्ति" [५. ३. १३८.] 5 इति श्तिव्यपि भवति, सूति-सूयति-सुवतीनां क्त्यन्तानां च। तत्र "अवः स्वप०" [२. ३. ५७.] इत्यनेन पृथग् योगान्नाम्नोरेव ग्रहणं न धात्वोरित्याह-नाम्नोर्ग्रहणादितिनामग्रहणे च लिङ्गविशिष्टस्यापि, तेन सुषमा इत्यादिधात्वोरेवेच्छन्तीत्युक्त्वा कथं निःपूतमित्याद्युदाहृतम् ? सत्यम्-क्तप्रत्ययात् प्रागेव सूतेरुपसर्गेण योगाद् भविष्यति । ।। २. ३. ५६ ।।
अव स्वपः ।। २. ३. ५७ ॥
नि-१ः-सु-विपूर्वस्य वकाररहितस्य स्वपेर्धातोः सकारस्य षो भवति । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः; निष्षुप्तः, दुःषुप्तः; सुषुप्तः; विषुप्तः । अव इति किम् ? निःस्वप्नः, दुःस्वप्नः, सुस्वप्नः, विस्वप्नः; विसुष्वाप ।। ५७ ।।
न्या० स०--प्रवः स्वपः निःषुप्त इत्यादौ "ज्ञानेच्छा०" [५. २. ६२.] इति क्तः ।। २. ३. ५७ ॥
प्रादुरुपसर्गाद य-स्वरेऽस्तेः ॥ २. ३. ५८ ॥
प्रादुःशब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात् परस्यास्तेः सकारस्य यकारादौ स्वरादौ च प्रत्यये परे षो भवति । प्रादुःष्यात्, निष्यात्,20 विष्यात्, अभिष्यात् ; प्रादुःषन्ति, निषन्ति विषन्ति, अभिषन्ति; शिड्नान्तरेऽपि-निःष्यात्, निःषन्ति । प्रादुरुपसर्गादिति किम् ? दधि स्यात्, मधूनि सन्ति, यदत्र मां प्रति स्यात् तद् दीयताम्, सर्पिषोऽपि स्यात् । य-स्वर इति किम् ? प्रादुःस्तः, निस्तः, अनुस्तः, अनुस्वः, अनुस्मः । अस्तेरिति किम् ? विसृतम्, अनुसृतम्, अनुसूतेः क्विपि अनुसूस्तस्यापत्यं शुभ्रादित्वादेयण 25 ऊलोपः-प्रानुसेयः । प्रादुःशब्दस्य तु कृभ्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं नास्ति ।। ५८ ।।
15