SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ [ पा० ३. सू० ५४-५६. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः न्या० स० -- निर्नेः स्फु० । निस्फुरतीति-निसः सकारस्य रुत्वे "श-ष-से० " [ १. ३. ६. ] इति तस्य सत्वमनेन धातुसकारस्य षत्वं "सस्य श षी" [ १. ३. ६१. ] इति षत्वम्, सत्वाभावपक्षे कदाचिद विसर्गः कदाचित् " व्यत्यये लुग् वा” [ १.३. ५६. ] इति लोप:, मूर्धन्याभावपक्षे कदाचित् सकारद्वयश्रवणं कदाचिद् विसर्ग-लोपौ ।। २. ३. ५३ । [ ३२७ वे ।। २. ३. ५४ ॥ वेः परयोः स्फुरति - स्फुलत्योः सकारस्य षो वा भवति । विष्फुरति, विस्फुरति ; विष्फुलति, विस्फुलति । योगविभाग उत्तरार्थः ।। ५४ ।। न्या० स० -- वेः । स्फुर-स्फुलो निर्निवेरित्येकयोगभावोऽत्र ।। २. ३. ५४ ।। स्कभ्नः ॥ २. ३. ५५ ।। वेः परस्य स्कभ्नातेः सकारस्य नित्यं षो भवति । योगविभागाद् वेति निवृत्तम्, अन्यथा हि वेः स्वभ्नश्चति क्रियेत । विष्कभ्नाति, विष्कम्भिता, विष्कम्भकः, विष्कम्भयति । श्नानिर्देशः किम् ? सश्नोर्मा भूत् -विस्कभ्नोति । स्कम्भूः सौत्रो धातुः अषोपदेशः ।। ५५ ।। 5 10 न्या० स० -- स्कम्नः । ननु श्नानिर्देशाद् यत्र श्नाप्रत्ययस्तत्रैव षत्वं प्राप्नोति, 15 न तु तदभावे विष्कम्भतेत्यादौ ? नैवम्-श्नानिर्देशस्य श्नुनिषेघपरतया व्याख्यातत्वात् । frosम्नातीत्यत्र क्षुम्नादित्वाण्णत्वाभावः । सश्नोर्मा भूदिति यदाह चन्द्र: - यद्यत्रापि स्यात् तदा स्कम्भ इति निर्दिशेत्, तस्मात् श्ना निर्देशादन्यत्र शिति प्रत्यये न षकार इति । शकटस्तु - श्नानिर्देश: ष्टभुङ स्कभुङिति भौवादिकनिवृत्त्यर्थमिति, अत एवोत्पलेनापि विष्कम्नाति विष्कभ्णोतीति श्नुप्रत्ययेऽपि षत्वं गणपाठाभावाण्णत्वं च उदाहृतम् 20 ।। २. ३. ५५ ।। नि-दु-सु-वे सम-सूतेः ।। २. ३. ५६ ।। निर्दुः सुविभ्यः परस्य समसूतिसंबन्धिनः सकारस्य षो भवति । निःषमः, दुःषमः, सुषमः, विषमः निःषूतिः, दुःषूतिः सुषूतिः, विषूतिः । समसूतीति नाम्नोर्ग्रहणाद् धातोर्वैरूप्ये च न भवति - निःसमति, दुःसमति, सुसमति, 25 विसमति; निःसूतम्, दुःसूतम् सुसूतम्, विसूतम् । अन्ये तु सम
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy