SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ३५-३६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३१७ अन्तरङ्ग इति-अयमर्थः-परत्वाद् पूर्वमपि लुप्ते आमन्त्र्याद्याश्रयत्वेन बहिरङ्गत्वं लुपस्य । सपिस्तत्रेति-नन सपिस्तत्रेत्यादौ "वेसुसोऽपेक्षायाम्" [२. ३. ११.] इत्यस्य कखपफीति व्यावृत्त्यैव षत्वव्यावृत्तेः सिद्धत्वात् किमनेन ? नवम्-अपेक्षायां प्राप्तिरनेन तु अनपेक्षायामपि शङ्कयते, यथा-पश्यात्र सपिस्तत्र यजुर्वर्तत इति ।। २. ३. ३४ ।। निसस्तपेनासेवायाम् ॥२. ३. ३५ ॥ निसः संबन्धिनः सकारस्य तकारादौ तपतौ परे षो भवति, अनासेवायामर्थे, पुनः पुनः करणमासेवा। निष्टपति सुवर्णम्, सकृदग्नि स्पर्शयतीत्यर्थः । अनासेवायामिति किम् ? निस्तपति सुवर्णं सुवर्णकारः, पुनः पुनस्तपतीत्यर्थः । 'निष्टप्तं रक्षो निष्टप्ता अरातयः' इत्यत्र तु सदप्यासेवनं न विवक्ष्यते। तीत्येव-निरतपत् । शनिर्देशो भौवादिकपरिग्रहार्थः, यङ्लुब्-10 निवृत्त्यर्थश्च, निस्तातप्ति, निस्तातपीति । *"तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि" ॥ * ॥ ३५ ।। न्या० स०--निसस्तपे० । निरतपदिति-अत्र पूर्व कृतमपि षत्वं परस्मिन्नडागमे "णषमसत्०" [ २. १. ६०. ] इत्यनेन असिद्धम् । निस्तातपीति-अत्र भृशं निष्टपतीति 15 वाक्यं कार्यम्, आभीक्षण्ये तु अनासेवायामिति व्यावृत्त्यैव निरस्तत्वाद् । अन्त्यत्वादप्राप्ते वचनम् ।। २. ३. ३५ ।। घस्-वसः ॥ २. ३. ३६ ॥ नाम्यन्तस्थाकवर्गात् परस्य घसेर्वसेश्च धातोः संबन्धिनः सकारस्य षो भवति । जक्षतुः, जक्षुः, जक्षिवान्; ऊषतुः, ऊषुः, उषितः, उषितवान् ।20 घसिरिह प्रकृत्यन्तरम्, आदेशस्य कृतत्वेनैव सिद्धत्वात्, अकृतसकारार्थं वचनम् । शिड्नान्तरेऽपि-बहूंषि, बहुषु वसन्तीति नगराणि । नाम्यन्तस्थाकवर्गादित्येव-जघास, वसति ।। ३६ ।। न्या० स०-घस्वसः। अत्र वसो भौवादिकस्य ग्रहः, "वसिक आच्छादने" इत्यस्य तु य्वृदभावेन नामिनः सस्यासंभवात्, प्रदाद्यनदाद्यो:* इति न्यायाद् वा 125 बहूंषीति-वसन्तीति क्विपि य्वृति उषः, बहवः उषो वास्तव्या येषु तानि, अत्र नागमरूपे
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy