SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ [ पा० ३. सू० ५.] श्रीसिद्धहेमचन्द्र शब्दानुशासने द्वितीयोऽध्यायः [ ३०३ पात्र-अयस्पात्रम्, 1 पयस्कंसः; कुम्भ–प्रयस्कुम्भः पयस्कुम्भ:; द्वन्द्व े - पयस्कुम्भकपालानि; कुशाअयस्कुशा; पयस्कुशा; कर्णी - श्रयस्करर्णी, पयस्कर्णी; पयस्पात्रम्; नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् - अयस्कुम्भी, पयस्पात्री ; शुनस्कर्ण इति तु कस्कादिः । अत इति किम् ? गीःकारः, धूः कारः, भाःकररणम्, वाःपात्रम्, भास्कर इति तु कस्कादिः । कृकम्यादिष्विति किम् ? 5 यः कीलः पयःपानम् । अनव्ययस्येति किम् ? स्वः कारः, प्रातः कामः । समास इत्येव - यशः करोति । ऐक्य इत्येव - उपपयः कारः, परमयशः कामः । अयसः कुम्भकपालम् - प्रयः कुम्भकपालम्, पयसः पात्रखण्डं - पयः पात्रखण्डम् ; अत्र हि निमित्तनिमित्तिनौ नैकसमासस्थौ यदा त्वेवं समासोऽयसः कुम्भो - यस्कुम्भस्तस्य कपालं तदा भवत्येवायस्कुम्भकपालमित्यादि । इह कृ कम्योः 10 केवलयोः समासो न भवतीति प्रत्ययान्तयोर्ग्रहणम् । अथ क्विबन्ता धातुत्वं न जहतीति क्विन्तयोरेव कस्मात् न भवति ? " गतिकारकस्य" [ ३. २. ८५.] इत्यादिसू क्विब्ग्रहणात्, नह्यन्यप्रत्ययान्तानां धातूत्तरपदानामग्रहरणे 'क्विब्ग्रहणमर्थवद् भवति । कमिग्रहणात् कामयतेर्न भवति - पयः कामयते पयः कामा “शीलि - कामिभक्ष्याचरि " [ ५. ३ ८७ ] इत्यादिना णः 115 कमेस्त्वरिपयस्कामीति भवति, कथं पयस्कामा ? कमनं कामः, पयसि कामोsस्या इति बहुव्रीहिणा भविष्यति । कमिग्रहणेनैव कंसे लब्धे पृथक् कंसग्रहणं ज्ञापकम्-ग्रस्तीदमपि दर्शनम् - * उरणादयोऽव्युत्पन्नानि नामानि इति ।। ५ ।। न्या० स०-- श्रतः कृ० । अयस्कार इति - अत्रायः करोतीति अर्थक्रथनमिदं. 20 यतोऽयस् प्रस्कृ अण इति समासः, ततोऽण्योगे कर्मनिमित्ता षष्ठी न भवति "न नाम्येकस्वरात्०" [ ३. २. ६ ] इत्यत्र सूत्रेऽमोऽलुप्समासविधानात् । यशस्काम इतिfust विकल्पेन विधाना कमिर्भवति वाक्यं तु रिङन्तस्यैव कार्यं यतोऽशविषये स विकल्पः शत्रुविषये तु नित्यमेव । अयस्कंस इत्यत्र प्रयसा मिश्रः कंस इति वृत्तिपदेनैव क्रियायाः प्रख्यापनान्नास्त्यसामर्थ्यं, विकारिविकारसंबन्धषष्ठीसमासो वा, पुल्लिङ्गाश्रये 25 व दृश्यत इति स्त्रियां नोदाह्रियते । "कमूङ " " मा वा वद्यमि०” [ उणा० ५६३. ] इति सः, कंस्ते इति वा अच् कंसः । अयस्कुशेति प्रयोविकारस्याविवक्षितत्वात् “भाजगोण०” [ २. ४. ३०. ] इति ङोर्न चासौ कुशा चेति कर्मधारयः । श्रयस्करर्णीति - श्रय इव करण यस्या इति बहुव्रीहौ प्रयः प्रधान यस्याः सा प्रय प्रधाना, सा
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy