________________
[ पा० ३. सू० ५.] श्रीसिद्धहेमचन्द्र शब्दानुशासने द्वितीयोऽध्यायः [ ३०३
पात्र-अयस्पात्रम्,
1
पयस्कंसः; कुम्भ–प्रयस्कुम्भः पयस्कुम्भ:; द्वन्द्व े - पयस्कुम्भकपालानि; कुशाअयस्कुशा; पयस्कुशा; कर्णी - श्रयस्करर्णी, पयस्कर्णी; पयस्पात्रम्; नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् - अयस्कुम्भी, पयस्पात्री ; शुनस्कर्ण इति तु कस्कादिः । अत इति किम् ? गीःकारः, धूः कारः, भाःकररणम्, वाःपात्रम्, भास्कर इति तु कस्कादिः । कृकम्यादिष्विति किम् ? 5 यः कीलः पयःपानम् । अनव्ययस्येति किम् ? स्वः कारः, प्रातः कामः । समास इत्येव - यशः करोति । ऐक्य इत्येव - उपपयः कारः, परमयशः कामः । अयसः कुम्भकपालम् - प्रयः कुम्भकपालम्, पयसः पात्रखण्डं - पयः पात्रखण्डम् ; अत्र हि निमित्तनिमित्तिनौ नैकसमासस्थौ यदा त्वेवं समासोऽयसः कुम्भो - यस्कुम्भस्तस्य कपालं तदा भवत्येवायस्कुम्भकपालमित्यादि । इह कृ कम्योः 10 केवलयोः समासो न भवतीति प्रत्ययान्तयोर्ग्रहणम् । अथ क्विबन्ता धातुत्वं न जहतीति क्विन्तयोरेव कस्मात् न भवति ? " गतिकारकस्य" [ ३. २. ८५.] इत्यादिसू क्विब्ग्रहणात्, नह्यन्यप्रत्ययान्तानां धातूत्तरपदानामग्रहरणे 'क्विब्ग्रहणमर्थवद् भवति । कमिग्रहणात् कामयतेर्न भवति - पयः कामयते पयः कामा “शीलि - कामिभक्ष्याचरि " [ ५. ३ ८७ ] इत्यादिना णः 115 कमेस्त्वरिपयस्कामीति भवति, कथं पयस्कामा ? कमनं कामः, पयसि कामोsस्या इति बहुव्रीहिणा भविष्यति । कमिग्रहणेनैव कंसे लब्धे पृथक् कंसग्रहणं ज्ञापकम्-ग्रस्तीदमपि दर्शनम् - * उरणादयोऽव्युत्पन्नानि नामानि इति ।। ५ ।।
न्या० स०-- श्रतः कृ० ।
अयस्कार इति - अत्रायः करोतीति अर्थक्रथनमिदं. 20 यतोऽयस् प्रस्कृ अण इति समासः, ततोऽण्योगे कर्मनिमित्ता षष्ठी न भवति "न नाम्येकस्वरात्०" [ ३. २. ६ ] इत्यत्र सूत्रेऽमोऽलुप्समासविधानात् । यशस्काम इतिfust विकल्पेन विधाना कमिर्भवति वाक्यं तु रिङन्तस्यैव कार्यं यतोऽशविषये स विकल्पः शत्रुविषये तु नित्यमेव । अयस्कंस इत्यत्र प्रयसा मिश्रः कंस इति वृत्तिपदेनैव क्रियायाः प्रख्यापनान्नास्त्यसामर्थ्यं, विकारिविकारसंबन्धषष्ठीसमासो वा, पुल्लिङ्गाश्रये 25 व दृश्यत इति स्त्रियां नोदाह्रियते । "कमूङ " " मा वा वद्यमि०” [ उणा० ५६३. ] इति सः, कंस्ते इति वा अच् कंसः । अयस्कुशेति प्रयोविकारस्याविवक्षितत्वात् “भाजगोण०” [ २. ४. ३०. ] इति ङोर्न चासौ कुशा चेति कर्मधारयः । श्रयस्करर्णीति - श्रय इव करण यस्या इति बहुव्रीहौ
प्रयः प्रधान यस्याः सा प्रय प्रधाना, सा