SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ११६-१२०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६५ दिति किम् ? अन्नस्य हेतुः । अन्ये तु हेत्वर्थशब्दयोगे नेच्छन्ति, हेतुशब्दप्रयोगे तु षष्ठीमेवेच्छन्ति । असर्वाद्यर्थमिदम् ।। ११८ ।।। न्या० स०--हेत्वथैः । प्रत्यासत्तेरिति-हेत्वषैस्तु व्यधिकरण'द् हेतुसंबन्धे षष्ठयेवास्ति, न तत्र तृतीयाद्या इति सामर्थ्या हेत्वथैः समानाधिकरणाद् हेतोरेव तृतीयाद्या भवन्तीति । ननुत्तरसूत्रण सर्वा विभक्तय इति सर्व वभक्त्यन्तगतत्वात् 5 तृतीय द्या अपि सिद्धाः, किमर्थमिद मत्य ह-असर्वाद्यर्थमिति । हेतौ तृतीयायां "ऋणाद्धनो:" [२. २. ७६.]. "गुणादस्त्रियां नवा" [२. २. ७७.] इति पञ्चम्यां प्राप्तायामयं विधिरारभ्यत इति ।। २. २. ११८ ।। सर्वादः सर्वाः ॥ २. २. ११६ ॥ हेत्वथैर्युक्तात् प्रत्यासत्तेस्तत्समानाधिकरणात् सर्वादेगौंणान्नाम्न: सर्वा10 विभक्तयो भवन्ति । को हेतुर्वसति चैत्रः, कं हेतुं वसति, केन हेतुना, कस्मै हेतवे, कस्माद् हेतोः, कस्य हेतोः, कस्मिन् हेतौ; एवं यो हेतुः, यं हेतुम्, येन हेतुना, यस्मै हेतवे, यस्माद् हेतोः, यस्य हेतोः, यस्मिन् हेतौ; स हेतुः, तं हेतुम्, तेन हेतुना, तस्मै हेतवे, तस्माद् हेतोः, तस्य हेतोः, तस्मिन् हेतौ; सर्वो हेतुः, सर्वं हेतुम् ; भवान् हेतुः, भवन्तं हेतुम्, भवता हेतुना; उभौ15 हेतू, उभाभ्यां हेतुभ्यामित्यादि; एवं किं कारणं ?, किं निमित्तं ?, कि प्रयोजनमित्यादि । तत्समानाधिकरणादित्येव-कस्य हेतुः । प्रथमां नेच्छन्त्येके, द्वितीयामपरे ।। ११६ ।। न्या० स०-सर्वादेः। प्रियाः सर्वे यस्येति बहुव्रीहौ हेत्वर्थयोगेऽपि न सर्वा यः अन्य पदार्थप्रधानत्वेन सर्वादेगौणत्वात, गौणे मख्ये च मख्ये कार्यसंप्रत्यय: 20 कमधारये परमसर्वं हेतु वसतीत्यादि तु भवति, * ग्रहणवता नाम्ना० इति तु नोपतिष्ठतेऽत्र ।। २. २. ११६ ।।। असत्त्वारादर्थाट्टासियम् ॥ २. २. १२० ॥ सत्त्वं-द्रव्यं, ततोऽन्यदसत्त्वम्, पाराद् दूराऽन्तिकयोः, तन्त्रेणोभयोग्रहणम् ; असत्त्ववाचिनो दूरादिन्तिकार्थाच्च 'टा ङसि ङि अम्' इत्येते25 प्रत्यया भवन्ति, गौणादिति निवृत्तम् । दूरेण ग्रामस्य ग्रामाद् वा, दूराद् ग्रामस्य ग्रामाद् वा, दूरे ग्रामस्य ग्रामाद् वा, दूरं ग्रामस्य ग्रामाद् वा वसति;
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy