SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २६४ ] . बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ११७-११८.] स्वामीत्यत्र "स्वामीश्वरा०" [२. २. १८.] इत्यादिना सप्तमी न भवति ।। ११६ ।। न्या० स०--तुल्यार्थः । न तुल्यार्था इति-तुल्यादयो हि धमिवाचकाः, तुलोपमादयस्तु तुल्यत्वादिधर्मवचना इति न तुल्यार्थाः । गोरगाधिकाराच्चे त-प्रधाना गोशब्दान्न भवतीत्यर्थः, तुल्यार्थतापि नास्तीति चकारेण परिहारान्तरं समुच्चीयत इति 5 शेषः । नन्वनन्तरात् पूर्वसूत्रात् तृतीयाऽनुवर्तते, तत: “तुल्यार्थैर्वा" इति तद्विकल्पे कृते "शे।" [ २. २. ८१. ] इत्यनेन पक्षे शेषलक्षणा षष्ठी सिद्धव, किमर्थं तद्विधानमित्याहतृतीयेत्यादि । गवां तुल्यः स्वामीति-गवां तुल्य इत्यर्थः, यद्यस्मत्स्वामी गवां तुल्य इत्यर्थो विवक्ष्यते तदा गोशब्दस्य स्वामिशब्देनायोगात सप्तमीप्राप्तिरेव नास्तीति । गवय इति- । 10 “की ग् गवय इत्येवं पृष्टो नागरिकैर्यदा। वदत्यारण्यको वार्ता यथा गौर्गवयस्तथा ।। २.२.११६ ।।" दिवतीया-षष्ठयावेनेनानञ्चेः ॥ २. २. ११७ ॥ एनप्रत्ययान्तेन युक्ताद् गौरणान्नाम्नो द्वितीयाषष्ठयौ विभक्ती भवतः, न चेत् सोऽञ्चेः परो विहितो भवति । पूर्वेण ग्रामम्, पूर्वेण ग्रामस्य ; अपरेण ग्रामम्, अपरेण ग्रामस्य; दक्षिणेन विजयार्धम्, दक्षिणेन विजयाधस्य ; 15 उत्तरेण हिमवन्तम्, उत्तरेण हिमवतः । अनञ्चेरिति किम् ? प्राग् ग्रामात्, प्रत्यग् ग्रामात् ; उदग् ग्रामात् ।। ११७ ।। न्या० स०--द्वितीया । पूर्वेणेति-पूर्वस्यामदूरवर्तिन्यां दिशि "प्रदूरे एनः" [७. २. १२२.] ।। २. २. ११७ ॥ हेत्वथै स्तृतीयाद्याः ॥ २. २. ११८ ॥ 20 हेतुनिमित्त कारणमिति पर्यायाः, एतदर्थः शब्दयुक्तात् प्रत्यासत्त स्तैरेव समानाधिकरणाद् गौणान्नाम्नस्तृतीयाद्यास्तृतीया-चतुर्थी-पञ्चमी-षष्ठीसप्तम्यो भवन्ति । धनेन हेतुना वसति, धनाय हेतवे वसति, धनाद् हेतोर्वसति, धनस्य हेतोर्वसति, धने हेतौ वसति; एवं-धनेन निमित्तेन, धनेन कारणेन, धनेनाऽपदेशेन; धनेन प्रयोजनेनेत्यादयोऽपि। तत्सामानाधिक-25 रण्याच्च हेत्वर्थेभ्योऽपि ता एव भवन्ति । प्रत्यासत्तेस्तैरेव समानाधिकरणा
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy