SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २८० ] बृहवृत्ति-लघुन्याससंवलिते [पा० २. सू० ६०-६१.] तन्नुदन्ता-व्यय-क्वस्वाना-अतृ-शतुङि-णकच खलर्थस्य ।। २. २. ६० ॥ तृन उदन्तस्य अव्ययस्य क्वसोरानस्य अतृशः शतुः उ: एकचः खलर्थस्य च कृतः संबन्धिनोः कर्मकोंः षष्ठी न भवति । तृन्-वदिता जनाऽपवादान्; उदन्त-कन्यामलंकरिष्ण :, रिपून जिष्ण :, शरान् क्षिप्ण :, 5 प्रोदनं बुभुक्षुः, देवान् वन्दारुः, धारुर्वत्सो मातरम्, श्रद्धालुस्तत्त्वम् ; अव्ययकटं कृत्वा, पयः पायं पायं व्रजति, प्रोदनं भोक्तं व्रजति; क्वसु-प्रोदनं पेचिवान्, तत्त्वं विद्वान् ; आनेति उत्सृष्टाऽनुबन्धनिर्देशात् कान-शाना-ऽऽनशां ग्रहणम्, कटं चक्राणः, वचनमनूचानः; शान-मलयं पवमानः, कतीह कवचमुद्वहमानाः, कतीह शत्रून् निघ्नानाः, कतीह वपुर्भूषयमारणाः; आनश्-10 प्रोदनं पचमानः, चैत्रेण पच्यमानः, कटं करिष्यमारणः, अतृश्-अधीयंस्तत्त्वार्थम्, धारयन्नाचाराङ्गम् ; शतृ-कटं कुर्वन्, कटं करिष्यन्; डि-परीषहान् सासहिः, कटं चक्रिः, दधिश्चित्तम्; णकच-एधानाहारको व्रजति, कटं. कारको व्रजति ; चिन्निर्देशात् एकस्य न भवति-वर्षशतस्य पूरकः, पुत्रपौत्रस्य दर्शकः; खलर्थः-ईषत्करः कटो भवता, सुज्ञानं तत्त्वं भवता ।। ६० ।। 15 न्या० स०--तृन्नुदन्ता०। “कर्मणि कृतः" [ २. २.८३. ] "कर्तरि" [ २. २. ८६. ] इति च प्राप्तायाः षष्ठ्या अपवादः । पायं पायं “रूणम् चाभीक्ष्ण्ये" [५. ४. ४८.] "भृशा०" [७. ४. १७३.] इति द्वित्वं च। भोक्तुं व्रजतीति-अत्र हेतुहेतुमद्भावे तृतीया, “तुमोऽर्थे०" [२. २. ६१. ] इत्यनेन चतुर्थी वा, संबन्धविवक्षायां षष्ठी वा। परिषद्यन्ते “स्थादिभ्यः कः" [ ५. ३. ८२. ] “असोङसिवसहस्सटाम्" [ २. ३. ४८. ]20 षत्वम्-परीषहाः, “घञ्युपसर्गस्य०" [३. २. ८६.] इति दीर्घः। आहरिष्यतीति "क्रियायाम् ०" [ ५. ३. १३. ] इति एकचि-आहारकः ।। छ ।। २. २. ६०.] क्तयोरसदाधारे ॥२. २. ६१ ॥ सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यो क्तौ-क्तक्तवत् तत्संबन्धिनोः कर्म-कों: षष्ठी न भवति। कटः कृतो मैत्रेण, कटं कृतवान् ; 25 गतो ग्रामं चैत्रः, ग्रामं गतवान् । असदाधार इति किम् ? राज्ञां ज्ञातः, राज्ञां बुद्धः, राज्ञां मतः, राज्ञामिष्टः, राज्ञां पूजितः, “कान्तो हरिश्चन्द्र इव
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy