SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २५८ ] बृह वृत्ति लघुन्याससंवलिते [पा० २. सू० ५६-५७.] संपद्यते इति क्रियया सह सम्बन्धाद् गौणत्वाभावात् कथं मूत्रशब्दाच्चतुर्थी ?, उच्यतेएतत्सूत्रसामर्थ्यादेवात्र गौणमुख्यभावेन क्रियासंबन्धात् मूत्रस्य गौणत्वन, तथाहि-प्रथम यवाग्वा सह क्रियायाः संबन्धः पश्चान्मूत्रस्येति । गौणादिति व्यावृत्त्युदाहरणे तु मूत्रादेविशेष्यार्थं मूत्रादिकं प्रथमं क्रियया संबन्धनीयम्, यद्वा मूत्रायेति कोऽर्थः ? मूत्ररूपविकारसंबन्धित्वेन यवागूः संपद्यत इत्यर्थः । तद्विकाररूपमिति-अत्र तस्य यवाग्वादेविकारस्तस्य 5 रूपं कर्मतापन्नमापद्यते-प्राप्नोति, मूत्रं कर्तृ, अकर्मकोऽपि पदिस्तदा तद्विकाररूपं मूत्रं कर्तृ आपद्यते सम्पद्यते इत्यर्थः, अत्र प्रथमायाः प्राप्तौ चतुर्थी। चैत्रस्य कल्पन्ते' इत्यत्र चैत्रो धनादीनां स्वामी न विकार इति न भवति । मूत्रं संपद्यते यवाग्वा इति-यवाग्वा अपगच्छदिदं मूत्रं संपद्यत इत्यपायः। चैत्राय शतं धारयतीति-"धृङत् अवस्थाने" ध्रियतेतिष्ठति स्वरूपान्न प्रच्यवते शतं कर्तृ, तत् ध्रियमारणं प्रयुङ क्त इति णिग्, अपरपठि-10 तश्चुरादौ वा। उत्तमो धनिक इति-यो हि धनं प्रयुङक्त स लोके उत्तमत्वेन प्रसिद्धः, यस्तु गृह्णाति सोऽधमत्वेन, उत्तमाधमाभ्यां संबद्धमृणमपि तथैव व्यपदेष्टव्यमित्युत्तममृणं यस्येति कार्यम् ।। २. २. ५५ ।। प्रत्याछा श्र वाथिनि ॥ २. २. ५६ ॥ प्रत्याभ्यां परेण शृणोतिना युक्तादथिनिअभिलाषुके वर्तमानाद्।5 गौरणान्नाम्नश्चतुर्थी भवति । द्विजाय गां प्रतिशृणोति, द्विजाय गामाशृणोति ; याचितोऽयाचितो वा प्रतिजानीते इत्यर्थः। प्रत्याङ इति किम् ? चैत्रस्य शृणोति । अथिनीति किम् ? द्विजाय गां प्रतिशृणोतीत्यत्र गवि मा भूत् ॥ ५६ ।। न्या० स०--प्रत्याङः०। अथिनीति-अर्थयते इत्यर्थी-अभिलाषुकः, "अर्थरिण20 उपयाचने" इति पाठात। याचितोऽयाचितो वेति-अधमत्वाद याचमाने महत्त्वादयाचमानेऽपि केनाप्याकारादिना स्वाभिलाषं समर्पयर्यात द्विजादौ ओमिति तस्य प्रतिजानीतेप्रतिपद्यते, अभ्युपगच्छतीत्यर्थः ।। २. २. ५६ ।। प्रत्यनोगुणाoयातरि ॥ २. २. ५७ ॥ प्रत्यनुभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानाद् गौणान्नाम्न-25 श्चतुर्थी भवति । प्राचार्याय प्रतिगृणाति, प्राचार्यायानुगृणाति; प्राचार्योक्तमनुवदति, प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः । प्रत्यनोरिति किम् ? आचार्यं गृणाति । आख्यातरीति किम् ? प्राचार्याय मनसा प्रतिगृणातीत्यत्र मनसि मा भूत् ।। ५७ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy