SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २५४ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पा० २. सू० ४६. ] इति किम् ? पुष्यं विद्धि । 'स्थाल्या पच्यते ' इत्यादिवत् श्राधारस्य करणविवक्षायां तृतीया सिध्यति संबन्धविवक्षायां तु षष्ठी मा भूदिति वचनम् ।। ४८ ॥ न्या० स०-- काले भा० । स्वार्थिकप्रत्यया नातिवर्तन्ते प्रकृतिलिङ्गवचनानीति कालेऽपि नक्षत्रशब्दो नक्षत्रलिङ्गसंख्य एव । पुष्येण पायसमश्नीयात् पुष्येण चन्द्रयुक्त - 5 नेत्यादिप्रक्रियायां पुष्यशब्दः काले वर्तते, पयसि संस्कृतं भक्ष्यं "संस्कृते भक्ष्ये" [ ६.२. १४०. ] अण ू, पयसा संस्कृतमिति तु कृते तृतीयाधिकारनिवेशितेन "संस्कृते” [ ६. ४. ३. ] इति सूत्रेण इकणेव भवति । अध्वनि मा भूदिति प्रत्र विशिष्टतारकावछिन्न क्षेत्रे पुष्य- मघाशब्दौ वर्तेते, न काले इति । चित्रा माणविका इति यद्यपि चित्राशब्दो माणविकायां वर्त्तमानः कालमप्युपाघित्वेनोपादत्ते, यतश्चित्रासु जाता या सा चित्रा 10 इति विशेषणत्वेन प्रतीयमानत्वात् कालेऽपि वृत्तिः संभाव्यते, तथापि तत्र कालस्य गौणत्वात् गौरण-मुख्ययोश्च मुख्ये कार्यसंप्रत्ययात् न भवति । स्वावच्छिन्न काले इति - स्वेन श्रात्मना, अवच्छिद्यते यस्तिलच्छेदतिलपुष्पविशिष्ट: काल:, - कोऽर्थः ? -यत्र काले तिलाः पुष्यन्ति तिलानां छेदश्च भवतीत्यर्थः । "तिलपुष्पेषु यत् क्षीरं, तिलच्छेदेषु यद् दधि । तिलवापेषु यत् तोयं तेन वृद्धो न जीवति" ।। १ ।। इति सुश्रुतमतम्, सारोद्धारमते पूर्वार्द्धं तदेव, उत्तरार्द्धं तु– "माघमासे च यद् भुक्त, तेन वृद्धो विनश्यति । " कोऽर्थ ? पुनर्नवो भवति ।। २.२.४८. ।। 15 प्रसितोत्सुका-श्वबद्धैः ।। २. २. ४६ ।। एतैर्युक्तादाधारे वर्तमानाद् गौणान्नाम्नस्तृतीया वा भवति । केशैः प्रसितः, केशेषु प्रसितः; प्रकर्षेण सितो बद्धः प्रसितः, नित्यप्रसक्त इत्यर्थः ; गृहेणोत्सुकः, गृहे उत्सुकः; केशैरवबद्धः, केशेष्ववबद्धः । श्रधार इत्येव - मनसा प्रसितः, मनसोत्सुकः, मनसाऽवबद्धः । करण तृतीयाया विकल्पो मा भूत् । अवबद्धोत्सुकशब्दसाहचर्यात् तदर्थ एव प्रसितशब्दोऽत्र गृह्यते । पूर्ववत् षष्ठी - 25 बाधनार्थं वचनम् । बहुवचनमेक- द्वि-बहाविति यथासंख्यनिवृत्त्यर्थम् ॥। ४६ ।। न्या० स० -- प्रसितो० । प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति प्रकृष्टः सित: शुक्ल इति क्रियावचनोऽप्यस्ति यः स्यतेः सिनोतेर्वा भवतीति तत्रोत्सुकाऽवबद्ध शब्द साहचर्यात् 20
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy