SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २३२ ] बृहदवृत्ति-लघुन्याससंवलिते [पा० २. सू० २८-२६.] न्या० स०-कुद्-दुहेा। शब्दशक्तिस्वाभाव्यात् क्रुधिद्रुहो अकर्मकावेव, सम्बन्धषष्ठयां प्राप्तायां संप्रदानम् । मनसा क्रुध्यतीति-नात्र मनस उपरि कोपः किन्तु तेन कृत्वाऽन्यस्य पुरुषादेः । कर्तुरपीति-न केवलं विषयसप्तम्यां यं प्रति कोपस्तस्य संप्रदानत्वम्, आधारमात्रत्वेन कर्तु रपि स्यादित्यर्थः । शिष्यस्य कुप्यतीति-शिष्यसम्बन्धिनोऽविनयस्योपरि कोपो न तु शिष्यस्य । धनिनो द्रुह्यतीति-अत्र धनस्योपरि द्रोहो 5 न तु प्राणानाम् । भार्यामीर्ण्यतीति-अन्येनावलोक्यमानां न सहते, वृत्तौ मैनामितितात्पर्यार्थोऽकयि। द्विषेरप्रीत्यर्थत्वादिति-अप्रीतिमात्रमेव विवक्षितं न तु क्रुधादय इत्यर्थः । अत्रेदं विचार्यते-कोपाद् द्रोहादयो भिन्नस्वभावा व्याख्याताः, तत् कथं तदथाना यं प्रति कोप इति सामान्येनैतद् विशेषणमुपपद्यते, तेषां हि यं प्रति द्रोहो यं प्रतीा यं प्रत्यसूयेत्येव घटते, नैष दोषः-क्रोधस्तावत् कोप एव, द्रोहादयस्तु द्विप्रकारा:-केचित्10 कोपहेतुका: केचिद् वस्त्वन्तरहेतुकाः, तत्रेह पूर्वेषां ग्रहणं यथा स्यादुत्तरेषां माभूदित्येवमर्थं 'यं प्रति कोपः' इति सामान्येन विशेषणमुपात्तम्, अन्यथाऽव्यभिचारादिदमनुपादेयं स्यात् ।। २. २. २७ ॥ नोपसर्गात् कद-दहा ॥ २. २. २८ ॥ उपसर्गात् पराभ्यां क्रुधि-द्र हिभ्यां योगे यं प्रति कोपस्तत् कारक15 संप्रदानसंज्ञं न भवति । मैत्रमभिक्रुध्यति, मैत्रमभिद्र ह्यति; क्रुधि-द्र ही सोपसगौं सकर्मकाविति द्वितीया। उपसर्गादिति किम् ? मैत्राय क्रुध्यति, मैत्राय द्र ह्यति ।। २८ ।। न्या० स०-नोपसर्गात कद-द्रहा। मैत्रमभिक्रुध्यतीत्यत्र अभिव्याप्य कोपवान् । अपचिकीर्षावान्, अभिव्याप्त्युपसर्जने वृत्तिः कोपादौ ।। २. २. २८ ॥ अपायेऽवधिरपादानम् ॥ २. २. २६ ॥ सावधिकं गमनमपायः, तत्र यदवधिभूतमपायेनानधिष्ठितं तत् कारकमपादानसंज्ञं भवति । ग्रामादागच्छति, पर्वतादवरोहति, सार्थाद्धीनः, वृक्षात् पर्ण पतति, धावतोऽश्वात् पतितः, पततो देवदत्ताद् धावत्यश्वः, मेषान्मेषोऽपसर्पति । तदेतत् त्रिविधम्-निर्दिष्टविषयम्, उपात्तविषयम्, अपेक्षितक्रियं च; यत्र25 धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तनिर्दिष्टविषयम्, यथा-ग्रामादागच्छति; यत्र तु धातुर्धात्वन्तराऽर्थाङ्ग स्वार्थमाह तदुपात्तविषयम्, यथा-बलाहकाद् विद्योतते विद्युत्, अत्र हि निःसरणाङ्ग विद्योतने विद्युतिर्वर्तते, यथा वा
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy