SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० २६-२७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २३१ "अनुमन्त्रनिराकर्तृप्रेरकं त्यागकारणम् । व्याप्येनाप्तं ददातेस्तु सम्प्रदानं प्रकीर्तितम् ।। १ ।। संप्रदानं तदेव स्यात्, पूजानुग्रहकाम्यया। दीयमानेन संयोगात्, स्वामित्वं लभते यदि ॥ २॥" ॥ २. २. २५ ।। स्पृहेाप्यं वा ॥२. २. २६ ॥ स्पृहयतेर्धातोर्व्याप्यं वा सम्प्रदानसंज्ञं भवति । पुष्पेभ्यः पुष्पाणि वा स्पृहयति । व्याप्यमिति किम् ? पुष्पेभ्यः स्पृहयति वने, आधारस्य मा भूत् । संप्रदानसंज्ञापक्षे धातोरकर्मकत्वम्, तेन पुष्पेभ्यः स्पृह्यते मैत्रेण, पुष्पेभ्यः स्पृहयितव्यम्, पुष्पेभ्यः सुस्पृहम्, पुष्पेभ्यः स्पृहितो मैत्रः; एषु भावे-प्रात्मने-10 पद-तव्य-खलः कर्तरि च क्तः सिद्धः ।। २६ ॥ कद-व्हेया-सूयाथैर्य प्रति कोपः ॥ २. २. २७ ॥ .. अमर्ष:-क्रोधः, अपचिकीर्षा-द्रोहः, ईर्ष्या-परसम्पत्तौ चेतसो व्यारोषः, गुणेषु दोषाऽऽविष्करणमसूया; एतदर्थैर्धातुभिर्योगे यं प्रति कोपस्तत् कारक संप्रदानसंज्ञं भवति । मैत्राय क्रुध्यति, मैत्राय कुप्यति, मैत्राय रुष्यति; मैत्राय15 द्रुह्यति, मैत्रायापचिकीर्षति, मैत्रायापकरोति; मैत्रायेर्ण्यति, मैत्रायेमंति, मैत्राय सूर्यति ; चैत्रायासूयति । यं प्रति इति किम् ? मनसा क्रुध्यति, मनसा द्रु ह्यति, मनसेय॑ति, मनसाऽसूयति; करणस्य मा भूत् । प्रतिग्रहणं किम् ? यस्मिन्नित्युच्यमाने कर्तुरपि स्यात्-मैत्रेण क्रुध्यते । कोप इति किम् ? शिष्यस्य कुप्यति विनयार्थम्, धनिनो द्रु ह्यति धनार्थी, भार्यामीर्ण्यति-20 मैनामन्योऽद्राक्षीदिति, चैत्रमसूयति लिप्सया। संप्रदानसंज्ञया कर्मसंज्ञाया बाधितत्वाद् भावे आत्मनेपदादयः कर्तरि च क्तः सिद्धः-मैत्रायेर्प्यते, मैत्रायासूय्यते, मैत्रायेष्यितव्यम्, मैत्रायासूयितव्यम्, मैत्राय दुरीर्ण्यम्, मैत्राय दुरसूयम्, मैत्रायेष्यितश्चै त्रः, मैत्रायासूयितः । कथं चौरस्य द्विषन् ? योऽस्मिन् द्वेष्टि, यं च वयं द्विष्मः ? इति; द्विषेरप्रीत्यर्थत्वान्न भविष्यति ।। २७ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy