SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १६० ] बृहत्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ६२.] न्या० स०--मुह । चेलस्निक चेलं स्निह्यति-सिञ्चतीत्यर्थः, सेचनार्थत्वं त्वस्य "स्वस्नेहन०" [५. ४. ६५. ] इति सूत्रे स्निह्यतेऽनेनेति स्नेहनमुदकादीति दर्शनाद विज्ञायत इति । ननु किं मुहादयः स्वरूपेणोपादीयन्ते ? मुहादेरित्येवोच्यताम्, न चैवं कृतेऽधिकानां प्रसङ्गस्तदनन्तरं वृत्करणात्, तद्धि पुष्पादिवद् मुहादिपरिसमाप्त्यर्थमपि भविष्यतीत्याह-मुहादेरिति ।।२. १. ८४ ।। नहा- होतौ ॥ २. १. ८५ ॥ नहेबॅगस्थानस्याहश्च धातोः संबन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च यथासंख्यं धकार-तकारावादेशौ भवतः । नद्धा, नत्स्यति, उपानत्, ' परीणत्, उपानद्भ्याम्, उपानत्कल्पः; आह -प्रात्थ, पाहेनियतविषयत्वात् पदान्तता नास्ति । धुट-पदान्त इत्येव-उपनह्यति, उपानहौ, उपानहः; आह,10 आहतुः, पाहुः। अाहेरादेशान्तरकरणम् “अधश्चतुर्थात् त-थोधः" [२. १. ७६.] इति थकारस्य धत्वनिवृत्त्यर्थम् ।। ८५ ॥ न्या० स०--नहाऽऽहो। ब्रस्थानस्येति-अन्यस्यासंभवात् । आत्थेतिनन्वाहेरपि धकारे "अघोषे प्रथम." [ १. ३. ५०. ] इति तकारे कृते 'पात्थ' इति सिध्यतीत्युभयोरपि धकार एव क्रियतां, किं तकारकरणेनेत्याह-आहेरादेशान्तरेत्यादि-न च15 सिवस्थविधानादेव धत्वं न भविष्यति, अन्यथा सिवो धत्वमेव विदध्यादिति वाच्यम्, यतो लाघवार्थं तद् भवे, अन्यथा 'ब्र गः पञ्चानाम्०" [४. २.११८.] इत्यत्र "सिवो धः" इति सूत्रान्तरे कृते गौरवं स्यात्, तस्मात् सूक्त-धत्वनिवृत्यर्थमिति ।। २. १. ८५ ॥ च-जा क-गम् ॥ २. १. ८६॥ चकार-जकारयोधुटि प्रत्यये परे पदान्ते च ककार-गकारावादेशौ20 भवतः । वक्ता, वक्त म्, वक्ष्यति, प्रोदनपक्, त्वक्, वाक्, वाग्भिः, वाक्त्वम् ; जः-त्यक्ता, त्यक्त म्, त्यक्ष्यति, अर्धभाग, स्वप्नग्, तृष्णक् । धुट्-पदान्त इत्येव-वच्मि, वाचौ, वाचः । प्रत्यय इत्येव-इच्छति, मज्जति । कथं तच्चुञ्चुः, तच्चरणः, तच्चरति ?, उच्यते-अत्र दस्य परत्वात् तृतीयत्वे पश्चाच्चवर्गत्वे प्रथमत्वम्, ततस्तृतीयस्य "च-जः क-गम्" [२. १. ८६.] इति परेऽसत्त्वेन25 च-जयोरभावात् कत्व-गत्वे न भवतः; अज्झलावित्यत्र तु संज्ञांशब्दत्वान्न भवति ।। ८६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy