SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ८३-८४] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १८६ द्वित्वे स्थानिवत्त्वादिति-ननु कथमत्र स्थानित्वम् ? अकारेण सह क्त ति द्विर्वचने कर्तव्ये पूर्वविधित्वाभावात्, सत्यन्-निमित्तापेक्षयापीह प्राविधिरिष्यते; यद्वा हत्' इत्यनयोः प्राविधित्वमस्त्येव, अवयवयोश्च समूदायोपचारात् 'हत' इत्यस्यापि स्वरादेशस्थान्यन्तस्य प्राग्विधित्वमिति; यदि निमित्तापेक्षया प्राविधिरिष्यते, तहि नयनमित्यत्र स्वरादेशस्य गुणस्य स्थानित्वेऽयादेशो न प्राप्नोति, सत्यम-निमित्तापेक्षया प्राविधित्वं प्रायिकमिति । 5 केचित् त्विति-चन्द्रगोमि-देवनन्द्यादयः ।। २. १. ८२ ।। भ्वादेददिर्घः ॥ २. १. ८३॥ . भ्वादेर्धातोर्यो दकारादिरवयवस्तदवयवस्य हकारस्य धुटि प्रत्यये परे पदान्ते च घकारादेशो भवति, ढस्यापवादः । दग्धा, दग्धुम्, धक्ष्यति ; दोग्धा, दोग्धुम्, धोक्ष्यति ; एषु व्यपदेशिवद्भावाद् धातोरवयवस्य दादित्वम्, अधा-10 क्षीत् । पदान्ते-अधोग्, गोधुक्, काष्ठधक्, गोधुग्भ्याम्, काष्ठधग्भ्याम्, गोधुक्षु, काष्ठधक्षु । भ्वादेरिति किम् ? दामलिहमिच्छति क्यन् क्विप्-दामलिट्, एवं दृषघुट । दादेरिति किम् ? सोढा, मधुलिट् । ह इत्येव-अदात् । धुट्पदान्त इत्येव-गोदुहो, गोदुहः ।। ८३ ।। _____ न्या० स०-भ्वादे०। यदि भ्वादेरित्यस्य दादेरिति समानाधिकरणं विशेषणं15 भवेत् तदाऽदुग्धेत्यादयोऽडागमे कृते दादित्वाभावान्न सिध्येयुरिति भ्वादेरित्यस्य दादेरिति व्यधिकरणं विशेषणं व्याख्यातम् । नन्वत्र सर्वेष्वपि प्रयोगेषु घस्य गः क्रियते, ततो ग एव क्रियताम्, किं करणेनेति, सत्यम्-गकारे क्रियमाणे चतुर्थान्तत्वाभावादधोगित्यादौ “ग-ड-द-ब०" [ २. १. ७७. ] इत्यादिना चतुर्थत्वं न स्यात् ।। २. १. ८३ ।। मुह-दुह-स्नुह-स्निहो वा ॥ २. १. ८४ ॥ 20 एषां संबन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च धकारादेशो वा भवति, द्रुहः प्राप्तेऽन्येषामप्राप्ते विकल्पः । मुह -मोग्धा, मोढा; उन्मुक्, उन्मुट ; उन्मुग्भ्याम्, उन्मुड्भ्याम् ; द्रुह-द्रोग्धा, द्रोढा; मित्रघ्रक, मित्रघ्र ट्; मित्रध्र ग्भ्याम्, मित्रध्र ड्भ्याम् ; स्नुह, -स्नोग्धा, स्नोढा; उत्स्नुक्, उत्स्नुट्; उत्स्नुग्भ्याम्, उत्स्नुड्भ्याम् ; स्निह -स्नेग्धा, स्नेढा; चेलस्निक्, चेलस्निट; 25 चेलस्निग्भ्याम्, चेलस्निड्भ्याम् । धुट-पदान्त इत्येव-उन्मुहौ, उन्मुहः । मुहादेरिति गणनिर्देशमकृत्वा धातुपरिगणनं यङ्लुप्यपि विध्यर्थम्-मोमोग्धि, मोमोढि वा, दोद्रोग्धि, दोद्रोढि ।। ८४ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy