________________
[पा० १. सू० ७४-७५.]
श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १८३
सजूर्ऋ षिभिः; सहपूर्वस्य जुषेः विपि सहस्य सभावे रूपमेतत् । साम्, सर्वत् । पदान्त इत्येव ? सजुषौ ।। ७३ ।।
___ न्या० स०-सजुषः। डत्वापवादः। सजूरिति-प्रथमे सर्वज्ञवचनः, द्वितीये मुनिवचनः । सभावे इति-अस्मादेव निर्देशात् ।। २. १. ७३ ।।
अनः ॥ २. १. ७४ ॥
अहनशब्दस्य पदान्ते रुरित्ययमादेशो भवति, स चासन् परे स्यादिविधौ च। दीर्घाण्यहान्यस्मिन्-हे दीर्घाहो निदाघ !, दीर्घाहा निदाघः, अत्र रुत्वस्यासत्त्वाद् नान्तलक्षणो दीर्घो भवति । कश्चित् तु दीर्घत्वं नेच्छति, तन्मते-दीर्घाहो निदाघः । अहोभ्याम्, अहस्सु । अहन् शत्रुमित्यत्राहन्शब्दस्य त्याद्यन्तस्य लाक्षणिकत्वान्न भवति ।। ७४ ।।
न्या० स०--प्रह्नः । कश्चित् त्विति-दुर्गसिंहः । लाक्षणिकत्वादिति-अयमभिप्रायः-उणादयोऽव्युत्पन्नानि नामानि इत्यस्मिन् पक्षे नाम्नः प्रतिपदोक्तस्य संभवाल्लाक्षणिकस्य न ग्रहणमिति, व्युत्पत्तिपक्षस्तु इह नाश्रितः ।। २. १. ७४ ।।
10
रो लप्यरि ॥ २. १. ७५ ॥
अहन्शब्दस्य लुपि सत्यामरेफे परे पदान्ते रोऽन्तादेशो भवति, रोरप-15 वादः । अहरधीते, अहरेति, .अहर्ददाति, अहर्भुङ्क्त, दीर्घाहाश्चासौ मासश्च दीर्घाहर्मासः, अहः-काम्यति, अहर्वान् । लुपीति किम् ? हे दीर्घाहोऽत्र । अरीति किम् ? अहोरूपम्, अहोरात्रः, गतमहो रात्रिरागता, कृत्स्नमहो रथन्तरं गायति, सर्वमहो रमयस्व, यातं शनैः सर्वमहो रथेन । अन्ये तु रात्रिरूप-रथन्तरेष्वेव रेफादिषु परेषु रेफप्रतिषेधमिच्छन्ति ।। ७५ ॥ 20
न्या० स०--रो लुप्यरि। अहरधीते इति-"कालाऽध्वनो:०" [२. २. ४२.] द्वितीया। अहःकाम्यतीति-"रोः काम्ये" [२. ३. ७.] इति नियमात् "प्रत्यये" [२. ३. ६.] इत्यनेन न सकारः । हे दीर्घाहोऽवेति-अत्र वाक्ये विभक्त लुंबस्ति तत् कथं रो न भवति ? सत्यम्-लुपीति प्रत्यासत्त्या व्याख्येयम्-यदपेक्षया लूप, पदत्वमपि यदि तदपेक्षया भवति, अत्र तु वाक्यविभक्त्यपेक्षया लुप्, साक्षाद्विभक्त्यपेक्षया तु पदत्वम् ; 25 वाक्यविभक्त्यपेक्षयैव पदत्वमपीति न च वाच्यम्, "वृत्त्यन्तोऽसष" [१. १. २५.] इति