SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ [ पा० १. सू० ६३-६४.] श्रीसिद्ध हेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १७७ भ्वादेर्ना मिनो दीर्घा वयजने ॥। २. १. ६३ ।। भ्वादेर्धातोरवयवभूतौ यौ रेफ-वकारौ तयोः परयोस्तस्यैव भ्वादेर्नामिनो दीर्घो भवति, व्यञ्जने - ताभ्यां चेत् परं व्यञ्जनं भवति । हूर्च्छा, हूच्छिता, मूर्च्छा, मूच्छिता, आस्तीर्णम्, प्रस्तीर्णम्, पूर्तम्, प्रवगूर्णम्, कूर्दते, ऊर्दिदिषते, चिकीर्षति, वुवर्षति बुभूषति, दीव्यति, सीव्यति, दीव्यात्, सीव्यात् । सद्विधौ 5 स्वरादेशस्य लोपस्य स्थानिवद्भावप्रतिषेधात् - प्रतिदीव्ना, प्रतिदीव्ने । वारिति किम् ? चतुभिः, चतुर्थः, कुर्कुरमिच्छति - कुर्कुरीयति, एवं चतुर्यति, दिव्यति । नामिन इति किम् ? स्मर्यते, भव्यम् । वरिति किम् ? बुध्यते । व्यञ्जनं इति किम् ? विकिरति । र्वोर्ध्वादिसंबन्धिविशेषणं किम् दीव्यतेः क्वनिपि वकारलोपे - दिवन् दिव्ना, दिव्ने । नामिनो भ्वादिसंबन्धिविशेषणं 10 किम् ? दधिव्रज्या । प्रत्यासत्त्या तस्यैवेति विशेषणं किम् ? ग्रामणि व्रज्या ।। ६३ ।। " न्या० स०--भ्वादेर्नामिनो० । “रदादमूर्छ० " [४. २. ६६ . ] इति सूत्रे 'मूर्छ' इति निर्देशात् प्रत्ययाप्रत्यययोः इति नाश्रयते । वादेरिति प्रवृत्त्या नामिन इत्यनेन र्वोरित्यनेन च सम्बध्यते । हूर्च्छति प्रत्राच् । मूर्च्छति प्रत्र भिदाद्यङ । वुवर्षति 15 " इवृध ०' [ ४. ४. ४७ ] इति वेट् । दीव्यात् प्रत्राशीः क्यात् सप्तम्यां तु - दीव्येत् । सीव्येत् । असद्विधाविति प्रथात्र दीर्घद्वारेणैव स्थानिवद्भावप्रतिषेधो भविष्यति, किमनेन सूत्रेणाऽसदधिकारविहितेन ? नवम्- 'ओर्मा, मोर्मा' इत्यत्र सार्थकत्वात्, तथाहि - ऊर्वतीति मूर्च्छतीति मनि "राल्लुग्” [ ४. १. ११० . ] इति वकार- छकारयोर्लोपे एतत्सूत्रविहितदीर्घस्यासद्विधित्वेनासत्त्वे "लघोरुपान्त्यस्य " [४. ३. ४.] इति गुरणो भवति, अन्यथा लघ्व - 20 भावात् स न स्यात् । दिव्ना, दिव्ने, इति-य-ल-वानां सानुनासिक - निरनुनासिकत्वेऽप्यत्र निरनुनासिकत्वं विवक्षितमिति "अनुनासिके च० ' [ ४. १. १०८. ] इत्यूट् न भवति । " मन् वन् क्वनिब्० " [ ५. १. १४७ ] इति क्वनिविधायके सूत्रे क्वचिद्ग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् क्वचिदयं स्वरूपेण न भवति, क्वचित् पानुबन्धो न भवतीति तागमाभावः । प्रत्यासत्येति त्रैकेन प्रयत्नेन द्वयोरुपादानं प्रत्यासत्तिः, शब्दान्तरं प्रतीत्य 25 शब्दान्तरस्यासत्तिरिति व्युत्पत्तेः, इयमेव हि शब्दस्य शब्दान्तरेण प्रत्यासत्तिः - यदेकप्रयत्नेनोच्चारणं नाम, एकवाक्योपात्तलक्षणप्रत्यासत्तिर्नेहोपयुज्यते ।। २. १. ६३ ।। "1 पदान्ते । २. १. ६४ ॥ पदान्ते वर्तमानयोर्ध्वादिसंबन्धिनो रेफ-वकारयोः परयोस्तस्यैव
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy