________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १. सू० ६२. ]
न्या० स० -- तादेशोऽषि । ककारेण उपलक्षितस्तः क्त इति व्युत्पत्तिकरणात् क्त क्तवतु-क्ति क्त्वानां ग्रहणं सिद्धं, ककारोपलक्षितस्य तकारस्य सर्वेष्वेषु विद्यमानत्वात् । परे कार्य इति - परत्वमेतत्सूत्रापेक्षं विज्ञायते, न क्तादेशविधायकसूत्रापेक्षम्, प्रतिषेधात् एतत्सूत्रापेक्षे हि परत्वे "यज-सृज०" [२. १. ८७.] इति षत्वमपि परम्, तस्मिन्नप्यसत्त्वे प्राप्त ऽपीति प्रतिषेधो युज्यते । क्षामिमानिति - क्षामस्यापत्यम् " प्रत इञ् " 5 [ ६. १. ३१. ] ततो मतुः यद्वा क्षामोऽस्यास्ति इन्, ततः क्षाम्यत्राऽस्ति मतुः । लून्युः, पून्युरिति-लूनं पूनं चेच्छति क्यन् " क्यनि" [ ४. ३. ११२. ] इति ईकारः, ततो ङस् ; यदापि लवनं- नूनिः, तामिच्छति या स्त्री क्यन् लूनीयतीत्यादिप्रक्रिया क्रियते, तदापि ग्रामणीशब्दवद् विशेषेण नित्यस्त्रीत्वाभावाद् " योऽनेकस्वरस्य" [२. १. ५६. ] इति यत्वे लून्यु:, पून्युरित्येव भवति यदा तु लुनिमिच्छति यः पुमान् इत्यादि क्रियते, तदा यो 10 निशब्दः स्त्रीलिङ्गः स ईदन्तो न भवति, यस्तु क्यन्नन्तः स ईदन्तः स न स्त्रीलिङ्ग इति “स्त्रोदृतः” [१. ४. २६. ] इत्यस्य प्राप्तिरेव नास्तीति यत्वे - लून्युः, पून्युरित्येव; यदा तु क्त्यन्तादेव ङस् तदा स्त्रिया ङितां वा [१.४. २८ ] इति दासि तत्पक्षे तु "ङित्यदिति" [१. ४. २३.] इत्येत्वे लून्या लूनेरिति रूपद्वयम् । ननु प्रषीति किमर्थं ? यतः षत्वरूपे परे कार्ये कर्त्तव्ये कादेशस्याऽसत्त्वं प्राप्तमनेन निषिध्यते तच्च 'परे कार्ये' इति भरणनान्न 15 प्राप्नोति णत्व - षत्वयोः पूर्वसूत्रे ग्रहरणादिति, सत्यम् - अत एव प्रतिषेधात् पूर्वत्र गत्वसहचरितं सप्तमपादनिद्दिष्टं षत्वं गृह्यते, तेन श्रद्राक्षीदित्यादि सिद्धम्, अन्यथा यदि पूर्वसूत्रे सामान्येन षत्वमङ्गीक्रियते तदाऽत्र "ष ढोः कस्सि" [२. १. ६२. ] इति परे कार्ये कर्त्तव्ये षत्वस्याऽसत्त्वात् कत्वं न स्यादिति । मग्न इति - " मस्जेः स:" [४ ४ ११०.] इति सस्य "नो व्यञ्जन० [ ४. २.४५ ] इति लुप् ।। २.१.६१ ।।
"
नः,
20
१७६
]
ष - ढोः कः सि ।। २. १. ६२ ।।
षकार-ढकारयोः स्थाने सकारें परे ककार प्रादेशो भवति । पिष्पेक्ष्यति, पिपिक्षति; दृश् - अद्राक्षीत्; सृज् - प्रस्राक्षीत् ; यज् - प्रयाक्षीत् । ढ - लिह - लेक्ष्यति, लिलिक्षति; वह वक्ष्यति ; गुहौ - निघोक्ष्यति । सीति किम् ? पिनष्टि । 'असत् परे' इत्यधिकाराद् निघोक्ष्यतीत्यत्र ढस्थानस्य 25 ककारस्यासत्त्वाच्चतुर्थान्तलक्षण प्रादेश्वतुर्थी भवति ।। ६२ ।।
न्या० स०--ष-ढोः कस्सि । निघोक्ष्यति स्यतिप्रत्यये गुणे "हो धुट्-पदान्ते" [ २. १८२. ] इति ढत्वे नित्यस्यापि कादेशस्य परेऽसत्त्वात् "ग-ड-द-बादे: ० [२. १७७.] इत्यादेश्चतुर्थत्वे ततोऽनेन कत्वं सिद्धम् । कश्चिच्छासेरपि सौ विकल्पेन ककार मिच्छति, तन्मते - शाक्षि, शास्सि ।। २. १. ६२ ।।
30