SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ५४-५५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १७१ संयोगादित्येव-सुन्वन्ति, चिन्वन्ति । स्वर इत्येव-भ्र :, आप्नुतः । प्रत्यय इत्येव-भ्र वग्रम् ।। ५३ ।। न्या० स०-भ्रश्नोः । संयोगात् परस्येति विशेषणं श्नोर्न तु भ्रूशब्दस्याव्यभिचारात् ।। २. १. ५३ ।। स्त्रियाः ॥ २. १. ५४ ॥ . स्त्रीशब्दसंबन्धिन इवर्णस्य स्वरादौ प्रत्यये परे इयादेशो भवति । स्त्रियौ, स्त्रियः, स्त्रियाम्; परमस्त्रियौ, अतिस्त्रियौ नरौ । शस्त्रीशब्दसंबन्धिनस्त्वनर्थकत्वाद न भवति । स्वर इत्येव-स्त्रोभिः । प्रत्यय इत्येवस्त्र्यर्थः । कथम् 'अतिस्त्रयः, अतिस्त्रिणा, अतिस्त्रय, अतिस्त्रः २, अतिस्त्रौ' ? "इदुतोऽस्त्रेरीदूत्" [१. ४. २१.] इत्यत्र स्त्रीशब्दवर्जनात् परोऽपीयादेशो10 बाध्यते। स्त्रीणामित्यत्र तु प्रागेव नाम्, एतच्च "वेयुवोऽस्त्रियाः" [१. ४. ३०.] इत्यत्रोक्तम् । पृथग्योग उत्तरार्थः ।। ५४ ।। न्या० स०--स्त्रियाः। स्त्रियामित्यत्र निरनुबन्धग्रहणे०* इति न्यायाद् "ह्रस्वापश्च" - [१. ४. ३२.] इत्यनेन नाम् न । परमस्त्रियाविति- ग्रहणवता०% इति नोपतिष्ठते "वेयुवः०" [ १. ४. ३०. ] इत्यत्र 'अस्त्रियाः' इति निर्देशात्, यद्वा स्वरादि-15 प्रत्ययेन प्रकृतेराक्षेपात् स्त्रिया इति तस्या विशेषणत्वेन तदन्तसंप्रत्ययात् तदन्तस्याप्युदाहरणम् । तहि शस्त्रीशब्दस्यापि स्त्र्यन्तत्वादियादेशः प्राप्नोतीत्याह- अनर्थकत्वादिति । एतच्चेति- ‘अस्त्रियाः' इति निर्देशात् परादपि इयुव्यत्वादिकार्यात् 'प्रथममेव स्त्रीदूदाश्रितं कार्यं भवति' इत्याद्युक्त तत्रेत्यर्थः ।। २. १. ५४ ।। वाऽम्-शसि ॥२. १. ५५ ॥ 20 स्त्रीशब्दसंबन्धिन इवर्णस्यामि शसि च परे इयादेशो वा भवति । स्त्रियम्, स्त्रीम्; स्त्रियः, स्त्रीः; परमस्त्रियम्, परमस्त्रीम् ; परमस्त्रियः; परमस्त्रीः; अतिस्त्रियम्, अतिस्त्रिम् नरम् ; अतिस्त्रियः, अतिस्त्रीन् नरान् । क्यन्नाद्यन्तस्य तु धातुत्वात् “धातोरिवर्ण०" [२. १. ५०.] इत्यादिना नित्यमियादेश:-स्त्रीमिच्छति स्त्रीवाचरति वा-स्त्री ब्राह्मणः, तं स्त्रियम्, तान्25 स्त्रियः ।। ५५ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy