SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १५६ ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० २८.] शेषणभूते परेऽसदिव न भवति । साधो ! सुविहित ! त्वा शरणं प्रपद्ये । साधू ! सुविहितौ ! वां शरणं प्रपद्ये । साधो ! सुविहित ! मा रक्ष । साधू ! सुविहितौ नौ रक्षतम् । साधो ! सुविहित ! ते ज्ञानं दीयते । मे ज्ञानं दीयताम् । साधू ! सुविहितौ ! वां ज्ञानं दीयते । नौ ज्ञानं दीयताम् । साधो ! सुविहित ! ते शीलं स्वम् । मे शीलं स्वम् । साधू ! सुविहितौ ! वा शीलं स्वम् । नौ शीलं 5 स्वम् ; अत्र परस्य "असदिवामन्त्र्यं पूर्वम्" [२. १. २५.] इत्यसत्त्वेऽपि पूर्वविशेष्यपदाश्रया युष्मदस्मदादेशा भवन्ति । विशेष्यमित्येव-सुविहित ! तव शीलं, मम शीलम् ।। २७ ।। १.२६. ] इत्यस्य प्रधान न्या० स०--नान्यदिति। "जस विशेष्यम तयाऽन्यदिति सम्बध्यते-इत्याह-जसन्तादिति ।। २७ ॥ 10 पादाद्योः ॥ २. १. २८ ॥ . नियतपरिमाणमात्राक्षरपिण्डः पादः, पदात् परयोर्युष्मदस्मदोर्यदुक्त . वस्नसादि तत् पादस्यादिभूतयोर्न भवति । "वीरो विश्वेश्वरो देवो, युष्माकं कुलदेवता। स एव नाथो भगवानस्माकं पापनाशनः" ।। १ ॥ 15 पादाद्योरिति द्विवचनं युष्मदस्मदोरभिसम्बन्धार्थम्, पादादाविति ह्य च्यमाने आमन्त्रमभिसम्बध्येत । पादाद्योरिति किम् ? "पान्तु वो देशनाकाले, जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातोद्धरणरज्जवः" ।। २ ।। २८ ।। न्या० स०-पादा० इत्यादि । मात्राश्च अक्षराणि च मात्राक्षराणि, नियतपरि-20 माणानि च तानि मात्राक्षराणि च तेषां पिण्डः, यद्वा मात्राक्षराणां पिण्डः २, नियतपरिमाणश्चासौ मात्राक्षरपिण्डश्च २ । पादादाविति ह्य च्यमाने इति-पादादावित्यस्यान्त्र्याभिसम्बन्धे किं स्यात् ? "जिनेश ! त्वां नमस्कृत्य, यन्नरो मुक्तिमिच्छति । अतो नरसुराधीशस्तुत्यस्तोत्रं त्वमर्हसि" ।। १ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy