SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ [TT० १ सू० २४-२५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १५३ इत्येताभ्यां सह 'ते मे' इत्येतावादेशौ यथासंख्यं वा भवत एकवाक्ये, ङेङसेत्येकवचनं स्थानिभ्यामादेशाभ्यां च यथासंख्यनिवृत्त्यर्थम् । धर्मस्ते दीयते, धर्मस्तुभ्यं दीयते; धर्मो मे दीयते, धर्मो मह्यं दीयते; शीलं ते स्वम्, शीलं तव स्वम्; शीलं मे स्वम्, शीलं मम स्वम् धर्मस्ते स्वम्, धर्मो मे स्वम्; धर्मस्तव स्वम्, धर्मो मम स्वम् । पदादित्येव-तुभ्यं धर्मो दीयते, मह्यं धर्मो 5 दीयते; तव शीलं स्वम्, मम शीलं स्वम् । एकवाक्य इत्येव - प्रोदनं पच, तव भविष्यति, ममं भविष्यति ; त्वां युवां युष्मान् वाऽतिक्रान्ताय प्रतितुभ्यम् । ङ - ङसेति किम् ? पटस्त्वया क्रियते । धर्मो मया क्रियते । कथं न मे श्रुता नापि च दृष्टपूर्वा' न मे - न मयेति ह्यत्रार्थ :; असाधुरेवायम्; स्यादिप्रतिरूपकमव्ययं वा ।। २३ ।। न्या० स०--ङ -ङसेत्यादि । दृष्टपूर्वेति - पूर्व दृष्टा " नाम नाम्ना० " [३. १. १८. ] इति सः, स्त्री चेत् ।। २३ ।। अमा त्वा-मा ।। २.१.२४ ॥ पदात् परयोर्युष्मदस्मदोरमा - द्वितीयैकवचनेन सह 'त्वा मा' इत्येतावादेशौ यथासंख्यं वा भवत एकवाक्ये । धर्मस्त्वा रक्षतु धर्मो मा रक्षतु; 15 धर्मस्त्वां रक्षतु, धर्मो मां रक्षतु । पदादित्येव - त्वामीक्षते, मामीक्षते । एकवाक्य इत्येव - प्रतित्वां पश्यतु प्रतिमां पश्यतु ।। २४ ।। 10 न्या० स०-- अमा त्वा-मा इति । म् यद्यप्यनेकप्रकारोऽस्ति तथाहि - एकः “अतः स्यमोऽम् " [ १.४.५७ ] इति, द्वितीयो "अव्ययीभावस्या ० " [ ३. २. २. ] इति, तृतीय प्रख्यात विभक्त े : 'अम्व् अम्' इति, तथापि युष्मदस्मद्भ्यामन्यस्यासंभवाद् 20 द्वितीयैकवचनमेव गृह्यते इत्याह-प्रमा- द्वितीयैकवचनेनेति ।। २४ ।। असदिवाssमन्त्र्यं पूर्वम् ॥ २.१.२५ ॥ आमन्त्र्यते यत् तदामन्त्यम्, तद्वाचि पदं युष्मदस्मद्भयां पूर्वमसदिअसति यत् तद् अस्मान् रक्षतु 25 श्रमणा ! अविद्यमानमिव भवति सति तस्मिन् यत् कार्यं तन्न भवति, भवतीत्यर्थः । श्रमणा ! युष्मान् रक्षतु धर्मः, धर्मः; श्रमणा ! युष्मभ्यं दीयते श्रमणा ! श्रमणा ! अस्मभ्यं दीयते;
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy