SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ६-७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १४१ ___ 10 युष्मदस्मदो ॥ २. १. ६ ॥ 'युष्मद् अस्मद्' इत्येतयोः शब्दयोः स्वसम्बन्धिन्यन्यसम्बन्धिनि वा व्यञ्जनादौ स्यादौ परे आकारोऽन्तादेशो भवति । त्वाम्, माम् ; अतित्वाम्, अतिमाम् ; युवाम्, आवाम्; अतियुवाम्, अत्यावाम्; युष्मान्, अस्मान्; अतियुष्मान्, अत्यस्मान्; युवाभ्याम्, आवाभ्याम् ; अतियुवाभ्याम्, अत्या- 5 वाभ्याम् ; युष्माभिः, अस्माभिः; अतियुष्माभिः, अत्यस्माभिः; युष्मासु, अस्मासु; अतियुष्मासु, अत्यस्मासु । युष्मयतेरस्मयतेश्च क्विप्-युष्म्, अस्म् ; अनयोरमौभ्यांसु परत्वात् त्व-माद्यादेशे कृते पश्चादात्वम्-त्वाम्, माम् ; युवाम्, आवाम् ; युवाभ्याम्; आवाभ्याम् । व्यञ्जन इत्येव-युष्मभ्यम्, अस्मभ्यम् ।। ६ ।। न्या० स०-युष्मदस्मदोरिति-अत्राविवक्षितार्थयोयुष्मदस्मदोरेतावनुकरणे इति त्यदादिकार्यमेकशेष: "टाडयोसि." [ २. १. ७. ] इत्यनेन युष्मदस्मदादिकार्यं च यत्वादि न प्रवर्तते । अतित्वामिति नामाधिकारात् तदन्तप्रतिपत्तौ तदन्तमुदाहरति । युष्मयतेरित्यादि-युवां युष्मान् वेति विधेयम्, न तु त्वां मामिति णिचि सति त्व-मौ स्याताम् । अमौभ्यांस्विति-अयमर्थ:-द्वयोरन्यत्र सावकाशत्वात् शब्दान्तरप्राप्त्या चानित्यत्वात् पर-15 त्वात् पूर्वं त्वमाद्यादेश इति, प्रथममात्वे तु सति मन्तत्वाभावात् त्व-मादयो न स्युः, णिज्वाक्यावस्थायां यद् बहुवचनं तत् क्विवृत्तौ गौणं बभूवेति त्वमौ भवतः । व्यञ्जन इत्येवेति-ननु व्यञ्जनग्रहणं विनापि 'युष्मभ्यम्' इत्यादयः प्रयोगा अनेनात्वे कृते “लुगातोऽनापः" [ २. १. १०७. ] इत्याकारलोपे सिध्यन्ति, किं व्यञ्जनाधिकारेण ? सत्यम्सूत्रस्य व्यक्त्या प्रवर्तनाद् आत्वे कृते लुबादिकं न प्रवर्तत इति व्यञ्जनग्रहणम्, तथा20 व्यञ्जनाभावे 'युष्माकम्, युषाकम्, इत्यादावनेन सूत्रेण आकार एव स्यात्, न तु “मोर्वा" [ २. १. ६. ] इति मकारलोपः । युष्मभ्यमिति ननु “लुगस्य०" [ २. १. ११३. ] इत्यल्लोपे “मोर्वा" [ २. १. ६. ] कथं न ? उच्यते-स्वरस्य स्थानिवत्त्वात्, तर्हि युस्म्शब्दाद् भ्यसोऽभ्यमादेशे लुग् न प्राप्नोति ? नैवम्-प्रत्त्यासत्त्या यस्मिन् प्रत्यये लुग भवति तस्मिन्नेव प्रत्यये पूर्वस्य यदि कार्यं भवति तदा स्थानिवत्त्वम्, अत्र तु प्रत्ययान्तरे लुक्,25 अतः स्थानिवत्त्वाभावः, “मोर्वा" [२. १. ६.] इति सूत्रस्यानवकाशत्वाद् वा स्थानिवत्त्वाभावः ॥ ६ ॥ टाड्योसि यः ॥ २. १.७॥ 'युष्मद् अस्मद्' इत्येतयोः स्वसम्बन्धिष्वन्यसम्बन्धिषु वा 'टा ङि प्रोस्'
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy