________________
[पा० १. सू० ६-७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १४१
___ 10
युष्मदस्मदो ॥ २. १. ६ ॥
'युष्मद् अस्मद्' इत्येतयोः शब्दयोः स्वसम्बन्धिन्यन्यसम्बन्धिनि वा व्यञ्जनादौ स्यादौ परे आकारोऽन्तादेशो भवति । त्वाम्, माम् ; अतित्वाम्, अतिमाम् ; युवाम्, आवाम्; अतियुवाम्, अत्यावाम्; युष्मान्, अस्मान्; अतियुष्मान्, अत्यस्मान्; युवाभ्याम्, आवाभ्याम् ; अतियुवाभ्याम्, अत्या- 5 वाभ्याम् ; युष्माभिः, अस्माभिः; अतियुष्माभिः, अत्यस्माभिः; युष्मासु, अस्मासु; अतियुष्मासु, अत्यस्मासु । युष्मयतेरस्मयतेश्च क्विप्-युष्म्, अस्म् ; अनयोरमौभ्यांसु परत्वात् त्व-माद्यादेशे कृते पश्चादात्वम्-त्वाम्, माम् ; युवाम्, आवाम् ; युवाभ्याम्; आवाभ्याम् । व्यञ्जन इत्येव-युष्मभ्यम्, अस्मभ्यम् ।। ६ ।।
न्या० स०-युष्मदस्मदोरिति-अत्राविवक्षितार्थयोयुष्मदस्मदोरेतावनुकरणे इति त्यदादिकार्यमेकशेष: "टाडयोसि." [ २. १. ७. ] इत्यनेन युष्मदस्मदादिकार्यं च यत्वादि न प्रवर्तते । अतित्वामिति नामाधिकारात् तदन्तप्रतिपत्तौ तदन्तमुदाहरति । युष्मयतेरित्यादि-युवां युष्मान् वेति विधेयम्, न तु त्वां मामिति णिचि सति त्व-मौ स्याताम् । अमौभ्यांस्विति-अयमर्थ:-द्वयोरन्यत्र सावकाशत्वात् शब्दान्तरप्राप्त्या चानित्यत्वात् पर-15 त्वात् पूर्वं त्वमाद्यादेश इति, प्रथममात्वे तु सति मन्तत्वाभावात् त्व-मादयो न स्युः, णिज्वाक्यावस्थायां यद् बहुवचनं तत् क्विवृत्तौ गौणं बभूवेति त्वमौ भवतः । व्यञ्जन इत्येवेति-ननु व्यञ्जनग्रहणं विनापि 'युष्मभ्यम्' इत्यादयः प्रयोगा अनेनात्वे कृते “लुगातोऽनापः" [ २. १. १०७. ] इत्याकारलोपे सिध्यन्ति, किं व्यञ्जनाधिकारेण ? सत्यम्सूत्रस्य व्यक्त्या प्रवर्तनाद् आत्वे कृते लुबादिकं न प्रवर्तत इति व्यञ्जनग्रहणम्, तथा20 व्यञ्जनाभावे 'युष्माकम्, युषाकम्, इत्यादावनेन सूत्रेण आकार एव स्यात्, न तु “मोर्वा" [ २. १. ६. ] इति मकारलोपः । युष्मभ्यमिति ननु “लुगस्य०" [ २. १. ११३. ] इत्यल्लोपे “मोर्वा" [ २. १. ६. ] कथं न ? उच्यते-स्वरस्य स्थानिवत्त्वात्, तर्हि युस्म्शब्दाद् भ्यसोऽभ्यमादेशे लुग् न प्राप्नोति ? नैवम्-प्रत्त्यासत्त्या यस्मिन् प्रत्यये लुग भवति तस्मिन्नेव प्रत्यये पूर्वस्य यदि कार्यं भवति तदा स्थानिवत्त्वम्, अत्र तु प्रत्ययान्तरे लुक्,25 अतः स्थानिवत्त्वाभावः, “मोर्वा" [२. १. ६.] इति सूत्रस्यानवकाशत्वाद् वा स्थानिवत्त्वाभावः ॥ ६ ॥
टाड्योसि यः ॥ २. १.७॥
'युष्मद् अस्मद्' इत्येतयोः स्वसम्बन्धिष्वन्यसम्बन्धिषु वा 'टा ङि प्रोस्'