________________
१२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू०७३-७४.]
धुडन्तत्वाभावान्न भवति । ननु 'अनड्वान्' इत्यत्र "स्रस्-ध्वंस्-क्वस्व०" [ २. १. ६८. ] इत्यादिना दकारः कथं न भवति ? सत्यम-प्राप्नोति परं विधानसामर्थ्यान्न भवति ॥ ७२ ॥
पुसोः पुमन्स् ॥१. ४. ७३ ॥
'पुंसु' इत्येतस्योदितस्तत्संबन्धिन्यसंबन्धिनि वा घुटि परे 'पुमन्स्' 5 इत्ययमादेशो भवति । पुमान्, पुमांसौं, पुमांसः, पुमांसम्, ईषदूनः पुमान्बहुपुमान्, प्रियपुमान्, प्रियपुमांसि कुलानि, हे पुमन् ! । घुटीत्येव ? पुंसः पश्य, बहुपुंसी कुले । पुंसोरुदित्त्वात् 'प्रियपुंसितरा, प्रियपुंस्तरा, प्रियपुंसीतरा' इत्यादौ डीह स्व-पुंवद्विकल्पश्च भवति ।। ७३ ।।
न्या० स०--पुंसोरित्यादि। सोरुदित्वादिति-ननु “पातेडुम्सुः" [उणा०10 १००२.] इति उदनुबन्धः कृतोऽस्ति, तेनापि प्रियपुसीतरेत्यादि रूपत्रयं सेत्स्यति, किमत्रोदनुबन्धेन ? उच्यते-यदा अव्युत्पत्त्याश्रयणं तदाऽत्र सूत्रे कृतस्योकारस्य फलम्, व्युत्पत्तौ तु फलमौणादिकस्य, यथा-भवतुशब्दो “भातेर्डवतुः" [ उणा० ८८६. ] इति व्युत्पादितोऽपि सर्वादौ उदनुबन्धः पठितोऽव्युत्पत्तिपक्षार्थम् । प्रियपुमानिति-बहुत्वे वाक्यम्, एकत्वे तु "पुमनडुन्नौ०" [७. ३. १७३.] इति कच् स्यात् । ङोह स्व-पुवद्विकल्पेति-15 डीनित्यं ह्रस्व-पुवत्त्वयोश्च विकल्पः ।। ७३ ।।
ओत
औः ॥ १. ४. ७४ ॥
अोकारस्य श्रोत एव विहिते घुटि परे औकार आदेशो भवति । गौः, गावौ, गावः; द्यौः, द्यावौ, द्यावः; लुनातीति विच-लौः, शोभनो गौःसुगौः, एवम्-अतिगौ; प्रियद्यावी, अतिद्यावी, हे गौः !, हे द्यौः !, किंगौः,20 अगौः । श्रोत इति किम् ? चित्रा गौर्यस्य-चित्रगुः, चित्रगू। विहितविशेषणादिह न भवति-हे चित्रगवः ! । घुटीत्येव ? गवा, धवा ।। ७४ ।।
न्या० स०-प्रोत औरिति । चित्रगुरिति-पत्र परत्वात् पूर्व ह्रस्वत्वे कृते पश्चाद् घुटि प्रोकाराभावाद् 'प्रोतः' इति वचनादौकारौ न भवति, वर्णविधित्वाच्च स्थानिवद्भावो नास्ति । अथ 'हे चित्रगो!' इत्यत्र प्रोकारस्य विद्यमानत्वाद् उभयोः स्थानिनो:25 स्थाने० इति न्यायेन सेर्व्यपदेशे सति प्राप्नोति कस्मान्न भवति ? उच्यते-यदा उकारव्यपदेशस्तदा सेरभावाद् यदा तु सेर्व्यपदेशस्तदा लाक्षणिकत्वान्न भवति ।। ७४ ।।