SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ११६ ] बृहवृत्ति-लघुन्याससंवलिते पा० ४. सू० ५१-५२.] व्यहनि, व्यह्न । संख्यासाय-वेरिति किम् ? मध्याह्न। अह्नस्येति किम् ? द्वयोरह्नोः समाहारो द्वयहस्तस्मिन् द्वयहे। ङाविति किम् ? व्यह्नः ।।५।। न्या० स०-संख्या-सायेत्यादि । अण विषये इति-द्वयोरहोर्भवः “संख्या समाहारे च०" [३. १. ६६.] इति तद्धितविषये द्विगुसमासेऽण विषयेऽटि प्रह्लादेशः, शाकटायनस्तु “वर्षाकालेभ्यः" [ ६. ३. ८०. ] इति इकण प्रत्ययविषयेऽट्प्रत्ययमिच्छति, स्वमते । तु न 'द्वयह्न' इत्यस्याकालवाचित्वात् । यावदह्नि इत्यादिषु दुसंज्ञकेषु "दोरीयः" [६. ३. ३२.] विषयेऽटि तत ईयः; तस्य च "द्विगोरनपत्ये." [ ६. १. २४. ] इति लुक् । द्वघहे इति-"द्विगोरनह्न" [७. ३. ३६.] इत्यत्र अहन्ग्रहणात् ज्ञापकात् "सर्वांश०" [७. ३. ११८.] इति परमप्यटं बाधित्वा "द्विगोरहन्न होऽट्" [ ७. ३. ६६. ] . इत्यट् ततोऽह्नाभावः ।। ५० ॥ निय आम् ॥ १. ४. ५१. ।। नियः परस्य डे: स्थाने 'आम्' इत्ययमादेशो भवति । नियाम्, ग्रामण्याम् ॥ ५१ ।। न्या० स०-निय इत्यादि। ननु प्रामण्यामित्यत्र नी साक्षान्नास्ति किन्तु णी इत्यामो न प्राप्तिः, सत्यम्-स्यादिविधौ गत्वमसिद्धम् । अस्यामः “आमो नाम् वा"15 [१. ४. ३१.] इति नामादेशो न भवति, तत्र नित्यस्त्रीदूतोरधिकृतत्वात्। ननु एकदेशविकृत०% इति क्लीबेऽपि प्राप्तिरस्ति, न-निय ई नी इतीकारप्रश्लेषात् 'निनि, ग्रामणिनि कुले' इत्येव भवति, भोजेन तु भूतपूर्वन्यायेन नपुंसकेऽपि नियामित्युक्तम् ।। ५१ ॥ वाष्टन आः स्यादी॥१. ४. ५२ ॥ अष्टन्शब्दस्य तत्सम्बन्धिन्यसम्बन्धिनि वा स्यादौ परे आकारान्तादेशो20 वा भवति । अष्टाभिः, अष्टभिः; अष्टाभ्यः, अष्टभ्यः; अष्टासु, अष्टसु; प्रियाष्टाः, प्रियाष्टा; प्रियाष्टौ, प्रियाष्टानौ; प्रियाष्टाः, प्रियाष्टानः; प्रियाष्टाम्, प्रियाष्टानाम् ; प्रियाष्टौ, प्रियाष्टानौ; प्रियाष्टः, प्रियाष्ट्नः; प्रियाष्टाभिः, प्रियाष्टभिः; हे प्रियाष्टाः; हे प्रियाष्टन् ! । अन्यसम्बन्धिनोर्जश्शसोर्नेच्छन्त्येके, तन्मते-प्रियाष्टानस्तिष्ठन्ति, प्रियाष्ट्नः पश्येत्येव भवति ।25 स्यादाविति किम् ? अष्टकः संघः, अष्टता, अष्टत्वम्, अष्टपुष्पी। केचित् तु सकारभकारादावेव स्यादाविच्छन्ति ।। ५२ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy