________________
[ पा० ४. सू० ४४-४५.]
प्राप्तमित्यभिप्रायः । अम्बामडतीति लिहा दित्वादच् । अम्बां लातीति "प्रतो डोऽह्वावा-मः” [ ५. १. ७६ ] इति डप्रत्यय: । श्रम्बते: “एक-तृची" [ ५.१.४८. ] एक आप्, "अस्याऽयत्त०" [२. ४. १११.] इति इकारः ।। ४३ ।।
अदेत स्यमोलुक् ॥ १. ४. ४४ ॥
7
अकारान्तादेकारान्ताच्चामन्त्र्येऽर्थे वर्तमानात् परस्य सेस्तदादेशस्यामश्च 5 लुग्भवति । हे श्रमरण !, हे संयत ! अम् - हे वन ! हे धन ! हे उपकुम्भ !, हे प्रति !, परमश्वासाविश्व हे परमे !, हे से! । प्रदेइति किम् ? हे गौ: !, हे नौः !, हे परमौः ! । स्यादेशत्वेनैवामोऽपि लुचि सिद्धायां पृथग्वचनमन्यस्यादेशस्य लुगभावार्थम् !, तेन हे कतरद् ! इत्यादौ लुग् न भवति ॥ ४४ ॥
श्री सिद्ध हेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ११३
न्या० स०—–अदेत इत्यादि । आमन्त्र्य इति वर्तते, तत्र च स्यादेश एवाम् संभवतीत्याह – स्यादेशेति । हे कतरद् इति । ननु अम्ग्रहणस्य अन्यदपि फलं कस्मान्न भवति ? यथा - कुम्भस्य समीपानि उपकुम्भमित्यत्र लुगर्थम्, नैवम् - सिसाहचर्यादेकवचनस्यामोग्रहणं न बहुवचनस्थानस्य ।। ४४ ।।
10
दीर्घड्याब - व्यञ्जनात् से ॥ १. ४. ४५ ॥
दीर्घाभ्यां ङ्याब्भ्यां व्यञ्जनाच्च परस्य सेर्लुग् भवति । ङी - गौरी, कुमारी, बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी चैत्रः, एवम् - बहुप्रेयसी, खरकुटीव खरकुटी ब्राह्मणः, कुमारीवाचरति क्विप् लुक् क्विप्-कुमारी ब्राह्मणः ; आप्–खट्वा, बहुराजा; व्यञ्जन - राजा, तक्षा, हे राजन् ! । एभ्य इति किम् ? वृक्षः । ङयाब्ग्रहणं किम् ? लक्ष्मीः, तन्त्रीः, ग्रामणीः, कीलालपाः 120 दीर्घग्रहणं किम् ? निष्कौशाम्बिः प्रतिखट्वः । नपुंसकेषु परत्वात् “प्रनतो लुप्” [१. ४. ५ε.] इति लुबेव तेन यत् कुलं तत् कुलमिति सिद्धम् । “पदस्य” [२. १. ८६. ] इति सिद्धे व्यञ्जनग्रहणं राजेत्यादौ सिलोपार्थम्, अन्यथा सावपि पदत्वात् " पदस्य " [ २ १ ८६ ] नलोपे सेर्लुप्, 'उखास्रद्' इत्यादौ "संयोगस्यादौ इति लुकि दत्वं च न स्यात् ।। ४५ ।।
"
इति च परेऽसत्त्वात् पूर्वं
स्को: ० "
15
[२. १ ८८. .]25