________________
८]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ४. सू० १६ - १८ . ]
इति क्विप्प्रत्ययान्ततायां संभवेऽपि स्यादेरित्यधिकारान्निरस्यत इत्याह- षष्ठीति । "संमूर्च्छदुच्छृङ्खल शङ्खनिस्वनः स्वनः प्रयाते पटहस्य शाङ्गिण । सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम्" ।। [ शिशुपालवधे, स० १२. श्लो० १३.] माघोक्तम् ।। १५ ।। नवभ्यः पूर्वेभ्य इस्मात् स्मिन् वा ॥ १. ४. १६ "1
5
1
पूर्वादिभ्यो नवभ्यो यथास्थानं ये 'इस्मात् स्मिन्' प्रदेशा उक्तास्ते वा भवन्ति । पूर्वे, पूर्वाः; पूर्वस्मात् पूर्वात्; पूर्वस्मिन् पूर्वे परे, पराः, परस्मात्, परात्; परस्मिन् परे । नवभ्य इति किम् ? त्ये, त्यस्मात्, त्यस्मिन् । पूर्वेभ्य इति किम् ? सर्वे, सर्वस्मात् सर्वस्मिन् । 'पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर' इति पूर्वादयो नव ।। १६ ।।
आपो डितां यै यास् यास् याम् ॥ १. ४. १७ ।।
प्राबन्तसम्बन्धिनां स्यादेङितां ङ ङसि ङस् - ङीनां स्थाने यथासंख्यं 'यै यास् यास् याम्' इत्येते प्रदेशा भवन्ति । खट्वायै खट्वायाः, खट्वायाः, खट्वायाम्; बहुराजायै, बहुराजायाः, बहुराजायाः, बहुराजायाम्; कारीषगन्ध्यायै, कारीषगन्ध्यायाः, कारीषगन्ध्यायाः, कारीषगन्ध्यायाम् । आप 15 इति परः किम् कीलालपे । तत्सम्बन्धिविज्ञानादिह न भवति- बहुखट्वाय पुरुषाय । इह तु भवति - बहुखट्वायै विष्टराय इत्यादि ।। १७ ।।
10
न्या० स० - आपो ङितामित्यादि । आबन्तेति - पूर्वसूत्रेषु सर्वादेरव्यभिचारेऽपि उत्तरसूत्रे सर्वादिग्रहणाद् इह सामान्यमवगम्यते । कारीषगन्ध्यायै इति - ननु रिण प्रणन्तत्वात् "अरणत्रेये०” [२. ४. २० ] इति, इत्रि तु " नुजते : " [२. ४. ७२. ] इति ङी: 20 प्राप्नोति नैवम् अत्र ष्यादेश: समजनि, “अरणञेयेकरण ०" [२. ४. २०. ] इति सूत्रे तु स्वरूपस्यारणो ग्रहणं न ष्यादेशरूपस्य एतत् व्याख्यानतो लभ्यते, इञस्तु इकारान्तस्य ङीरुक्तः ।। १७ ॥
सर्वादिस्पूर्वाः ॥ १. ४. १८ ।।
सर्वादेराबन्तस्य सम्बन्धिनां ङितां 'यै - यास् - यास् - यामाः ' ते डस्पूर्वा 25