________________
बृहद्वृत्ति - लघुन्याससंवलिते
पुमोsशिटयघोषेऽख्यागि रः ॥ १.३. ६ ॥
पुमिति पुम्सोः कृतसंयोगान्तलोपस्यानुकरणम्, अधुट्परेऽघोषे शिट्ख्याग्वजिते परे पुमित्येतस्य रोऽन्तादेशो भवति, अनुस्वारा ऽनुनासिकौ च पूर्वस्य । पुंस्कामा, पुंस्कामाः पुंस्कोकिलः, पुंस्कोकिलः; पुंस्खातम्, पुंस्खातम्; पुंश्चली, पुंश्चली; पुंश्छत्रम्, पुंश्छत्रम्; पुष्टिट्टिभ:, पुष्टिट्टिभः; 5 पुंस्पुत्रः, पुंस्पुत्रः; पुंस्फलम्, पुंस्फलम् । प्रशिटीति किम् ? पुंशरः । प्रघोष इति किम् ? पुंदासः, पुंगवः । अधुट्परे इत्येव ? पुंक्षुरः, पुंक्षारः । प्रख्यागीति किम् ? पुंख्यातः पुंख्यातिः ।। 8 ।।
६० ]
[ पा० ३. सू० - ११.]
न्या० स० - पुम इत्यादि । अत्र रमपनीय स इति कृते विधानसामर्थ्याद् रुत्वाभावे पुंश्चलीत्यादि न सिध्यतीति स इति न कृतम् । पुंस्कामेति पुमांसं कामयते 10 “शीलिकामि०” [५. १. ७३. ] इति णः, यद्वा कमेङन्तात् कामना कामः “युवर्ण०" [५. ३. २८.] इत्यल्, णिङभावे कमनं वा घञि वृद्धौ कामः पुंसः कामोऽस्या प्रापि "पुंसः " [३. ३. ३. ] इति सः । पुंश्चलोति पुमांसं चलयति "कर्मणोऽण " [५. १. ७२. ] । शीर्यते परपक्षोऽनेन “पुनाम्नि०" [५. ३. १३०.] घे शरः । क्षुर इति - "क्षुरत् विलेखने” “नाम्न्युपान्त्य० " [५. १. ५४ . [ इति कः । क्षार इति ज्वला - 15 दिवाणः । अत्र ख्याग एव वर्जनात् "ख्यांक् प्रकथने" इत्यस्मिन् पुंस्ख्यातः, पुरख्यात इति भवत्येव ॥ ६ ॥
मनः पेषु वा १.३. १० ।।
निति शसन्तस्य नृशब्दस्यानुकरणम्, नृ नः पकारे परे रोऽन्तादेशो वा भवति, अनुस्वारा-ऽनुनासिकौ च पूर्वस्य । नं ) ( पाहि, नँ ) ( पाहि ; 20 .: पाहि न पाहि, नृन् पाहि; नं ) ( प्रीणीहि, नँ . ) ( प्रीणीहि ; नं प्रीणीहि, नँ: प्रीणीहि नृन् प्रीणीहि । पेष्विति किम् ? नृ ू न् योजयति । बहुवचनस्य व्याप्त्यर्थत्वादधुट्पर इति निवृत्तम् ।। १० ।।
न्यास० स०--नून इत्यादि । व्याप्त्यर्थत्वादिति - प्रधुट्परे धुट्परे च पकारमात्रे निमित्तेऽस्य सूत्रस्य प्रवृत्तिव्याप्तिस्तदर्थत्वादित्यर्थः तेन नं. : प्सातीत्यादि सिद्धम् 125 ।। १० ।।
दिवः कानः कानि सः ॥ १. ३. ११ ॥
कानिति किम: शसन्तस्यानुकरणम्, द्विरुक्तस्य कानः कानि परे