________________
३१
10
परस्मैधातवः २१८-२५४] स्वोपझं धातुपारायणम् ।।
२३३ शौड गर्वे। तालव्यादिः । शौडति । शुशौड । ऋदित्त्वाद् गौ डे "उपान्त्यस्या-"४।२।३५॥ इति हस्वाभावे अशुशौडत् । उणादौ “कृ-श-प-पूग-" (उ० ४१८) इतीरे शौडीरः ॥
२३४ यौट्ट सम्बन्धे । सम्बन्धः श्लेषः । यौडति। युयौड । ऋदित्त्वाद् णौ डे "उपान्त्यस्या-" ४।२।३५। इति न हूस्वः, अयुयौडत् ॥
२३५ मे २३६ ग्रेड २३७ म्लेड २३८ लोड २३९ लौट्ट उन्मादे । मेडति, प्रेडति, 5 म्लेडति, लोडति, लौडति । ऋदित्त्वाद् ह्रस्वाभावे अमिमेडत् , अमिग्रेडत् , अमिम्लेडत् , अलुलोडत् , अलुलौडत् । शौड्रादयो लोडवर्जाष्टान्ता इत्यन्ये ॥
२४० रोद्र २४१ रौद्र २४२ तौड़ अनादरे। रोडति। रुरोड । ऋदित्त्वात् अरुरोडत् ॥
रौट्ट । रौडति । रुरौड । ऋदित्त्वात् अरुरौडत् ॥ तौड। तौडति । तुतौड। ऋदित्त्वात् अतुतौडत् ॥
२४३ कीड विहारे । क्रीडति । चिक्रीड । “क्रीडोऽकूजने" ३।३।३३। इत्यात्मनेपदम् , सक्रीडते, कूजने तु सक्रीडन्ति शकटानि । “अन्वाङ्-परेः" ३।३।३४। अनुक्रीडते, आक्रीडते, परिक्री. डते । ऋदित्त्वाद् डे न ह्रस्वः, अचिक्रीडत् । “आङः क्रीड-" ५।२।५१। इति घिनणि आक्रीडनशील आक्रीडी । ते क्रीडितम् । ते सेट्त्वात् "क्तेटो-" ५।३।१०६। इत्यः, क्रीडा॥
२४४ तुडू २४५ तूड २४६ तोड़ तोडने । तोडनं दारणम् । तोडति । तुतोड। ऋदित्वाद् 15 अतुतोडत् । दारणस्य हिंसाविशेषत्वाद् "हन्त्यर्थाश्च" इति चुरादित्वे तोडयति । संयुक्तडान्तोऽयमित्येके तुडति। उभयोर्लक्ष्यम्
___ "तुडत्यंहः सकलमचिरात्तोडयत्यश्रियं च" ॥ तूड । तूडति । तुतूड। ऋदित्त्वात् अतुतूडत् । क्ते सेट्त्वात् "क्तेटो-" ५।३।१०६। इत्यः, तूडा ॥ · २४७ हुड २४८ हूट्ट २४९ हट्ट २५० हौड गतौ । होडति, इडति, हूडति, होडति । 20 ऋदित्त्वात् अजुहोडत् , अजुहूडत् , अजुहूडत् , अजुहौडत् ॥
२५१ खोड.प्रतीपाते । गतावित्यनुवृत्तेर्गतिविषये प्रतीघाते । खोडति। ऋदित्त्वात् अचुखोडत् । अचि खोडः पङ्गुः । लत्वे खोला शिरस्त्रम् ॥
२५२ विड आक्रोशे । वेडति । विवेड । [उणादौ] "कुलि-पिलि-" (उ० ४७६) इति कित्याले विडालः॥
२५३ अड उद्यमे । अडति । व्यडति । अचि व्यडः । व्यापूर्वस्य व्याडः । लत्वे व्यालः ॥
२५४ लड विलासे । लडति । लत्वे ललति । जिहोन्मन्थने घटादित्वाद् णौ हूस्वे लडयति, अन्यत्र लाडयति, लत्वे लालयति । नन्द्यादित्वादने लडना ललना । अचि लडः। लडण् उपसेवा
१ तोड्धा तोरूपाणि तुडधातुतुल्यानीति नाचार्येपोल्लिखितानीति ज्ञेयम् ॥
25