________________
३५८]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४१५वान्ति पर्णशुषो वाता, वान्ति पर्णमुचोऽपरे । वान्ति पर्णरुहोऽप्यन्ये, ततो देवः प्रवर्षति ।
॥ इति ॥ अथवा नाम्नो “णिज बहुलम्" ३४४२ इत्येव सिद्धेः तत्र सूत्रच्छिद्रान्धदण्डादयः उदाहरणार्थाः, तेनाऽदन्तेषु अनुक्ता अपि बहुलं द्रष्टव्याः। तेन स्कन्ध समाहारे, ऊष छुरणे, स्फुट प्रकटभावे, वसं निवासे इत्यादयोऽपि भवन्ति । तथा ओजयति ओजः ॥ 'तडित्खचयतीवाशाः' । पांसुर्दिशां मुखमतुत्थयदुत्थितोद्रेः।
[शिशुपालवध, ५२] इति ॥
इत्याचार्य श्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे :- स्वार्थे णिजन्तो णिच्चुरादिगणः संपूर्णः ॥
समर्थितं चेदं धातुपारायणमिति ॥
.
..
ORM
CAMER
SRO
.
.
५
.
...
OXNNS
...
..
M
M.
१. वान्ति पर्णशुषो वातास्तत: पर्णमुचोऽपरे। ततः पर्णरुहः पश्चात् ततो देवः प्रवर्धते ॥ उणादिविवरण, २० ॥
२. पांशु० इति क्षी. त. पृ. ३२३ ॥