________________
३५२ ]
आचार्य श्री हेमचन्द्रविरचिते [ बा० ३८०
अथ ऋदन्तः ॥
"
,
३८० वृगूणू आवरणे ' । वारयति, पक्षे गिच्चात् उभयपदे वरते, वरति । वृट् वरणे [ ४1९] वृणुते, वृणोति । वृङ्शू संभक्तौ [ ८/६० ], वृणीते ॥
अथ ऋदन्तः ॥
4
66
३८१ जणू वयोहानौ' । जारयति । णिवेत्ति० ५।३।१११ इत्यने जाणा । पक्षे जरति । ज्रीति नन्दी, ज्राययति, ज्रयति । जंबूचू जर सि [ ३२ ], जीर्यते । जृशू वयोहानौ [ ८|२९ ], जृणाति ॥
अथ कान्तौ ॥
6
"
३८२ ची ३८३ शीकणू आमर्षणे । चीकयति, चीकति ॥
"
,
' ३८३ शीकिः तालव्यादिः । शीकयति, शीकति । डे अशीशिकत् । शी सेचने [ १६११], शीकते । णिगि डे ऋदिवाद् हस्वाभावे अशिशीकत् ॥
अथ गान्तः ॥
' ३८४ मार्गण अन्वेषणे ' । मार्गपति, मार्गति । अमार्गीत् ॥
अथ चान्ताश्चत्वारः ॥
6
,
३८५ पृच संपर्चने ' । संपर्वयति, संपर्चति । यङि परपृच्यते ।
पृचैकू संपर्चने [ २।५० ], संपृक्ते । पृचैप् संपर्के [ ६।१० ], संपृणक्ति ॥
' ३८६ स्विणू वियोजने च ' । चकारात् संपर्चने । रेचयति, रेवति । रिचंपी विरेचने [ ६२ ], रिक्ते, रिणति ॥
"
३८७ वचणू भाषणे' । संदेशने इत्येके । वाचयति वचति । ४|१।७२ इत्यत्र यौजादिकस्याऽग्रहणाद् वृदभावे क्ये वच्यते । डे वचं भाषणे [ २।३८ ], वक्ति । क्ये उच्यते ॥
"यजादि ० " अवीवचत् ।
4
३८८ अर्चिणू पूजायाम् ' । अर्चयति, पक्षे इदिच्चादात्मनेपदे शवि अर्चते । अर्च पूजायाम् [ १।१०४ ], अर्चति ॥
१. ऋदन्त इति मु० ॥ २ तुलना - चन्द्रः संदेशे चुरादिमाह (क्षो त, पृ. ३१० ) ॥