________________
३४८ ]
अथ सान्तास्त्रयः
"
३५५ रस आस्वादनस्नेहनयोः ' । रसयति । ङे अररसत् । अलि रसः । उणादौ " खसिरसि० " ( ( उ० २६९ ) इत्यने रसना । रस शब्दे [ १।५४२ ], रसति । णिगि रासयति । घञि रासः ||
4
३५६ वास उपसेवायाम् ' । वासयति । ङे अववासत् । णके वासकः । 'णिवेत्ति ० " ५|३|१११ इत्यने वासना । वसं निवासे [ ११९९९ ] वसति । वसिक् आच्छादने [ २।५९ ] वस्ते | वस स्नेहादौ [ ९।१९४ ], वासयति । डे अवीवसत् ॥
66
आचार्यश्री हेमचन्द्रविरचिते [ धा० ३५५
' ३५७ निवास आच्छादने ' । निवासयति । ङे अनिनिवासत् । सनि निनिवासयिषति । क्त्वि निवासयित्वा । वासणू उपसेवायाम् [ ९।३५६ ], निपूर्वस्य ङे न्यवसत् । त्वयपि निवास्य ।।
अथ हान्ताः पञ्च ॥
"
66
३५८ चहणू कल्कने ' | कल्कनं दम्भः । चयति । डे अचचहत् । ञिणम्परे णिचि चहणः शाठये " ४ | २|३१ इति वा दीर्घे अचाहि, अचहि, चाचाहम्, चहचहम् । “ युवर्ण ० " ५।३।२८ इत्यलि विहः । चह कल्कने [ १।५५३ ], चहति । णिगि चाहयति । ङे अचीचहत् ॥
44
"
महिनं राज्यम्, वास्तु
' ३५९ महणू पूजायाम् ' । महयति । ङे अममहत् । पुन्नाम्नि ० इत्याधारे घे महः उत्सवः । गौरादित्वाद् ड्याम् मही । मह पूजायाम् [ ११५६५), महति । उणादौ " महेर्णिद् वा " ( उ० २८५ ) इति इने माहिनं तदेव | श्रदक्षि० ( उ० ३७३ ) इत्याय्ये इति णेरयि महयाय्यः अश्वमेधः । " महाविभ्यां टित् " महिषः, महिषी । स्वरेभ्य० " ( उ० ६०६ ) इति इ:, महि: ( उ० ८८४ ) इति कतरि महान् ॥
66
46
19
आमन्त० ४१३३८५
( उ० ५४९ ) इतीषे । "दुहिवृहि ० "
66
ܙܙ
6
३६० रद्दणू त्यागे ' । रहयति । ङे अररहत् । अलि विरहः । रह त्यागे
[ १।५५४ ], रहति । णिगि राहयति ||
ܪ
'
३६१ रहुणु गतौ' । उदिवाने रंहयति । अदन्तत्वबलाद्
अतः
४ | ३ |८२ इति लुकं बाधित्वा अनुपान्त्यस्याप्यतो " णिति " ४|३|५० इति वृद्धौ
64
अतिरी०
४।२।२१ इति पौ हापयति । रहु गतौ [ ११५५५ ] रंहति
।।
46.
"