SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३४८ ] अथ सान्तास्त्रयः " ३५५ रस आस्वादनस्नेहनयोः ' । रसयति । ङे अररसत् । अलि रसः । उणादौ " खसिरसि० " ( ( उ० २६९ ) इत्यने रसना । रस शब्दे [ १।५४२ ], रसति । णिगि रासयति । घञि रासः || 4 ३५६ वास उपसेवायाम् ' । वासयति । ङे अववासत् । णके वासकः । 'णिवेत्ति ० " ५|३|१११ इत्यने वासना । वसं निवासे [ ११९९९ ] वसति । वसिक् आच्छादने [ २।५९ ] वस्ते | वस स्नेहादौ [ ९।१९४ ], वासयति । डे अवीवसत् ॥ 66 आचार्यश्री हेमचन्द्रविरचिते [ धा० ३५५ ' ३५७ निवास आच्छादने ' । निवासयति । ङे अनिनिवासत् । सनि निनिवासयिषति । क्त्वि निवासयित्वा । वासणू उपसेवायाम् [ ९।३५६ ], निपूर्वस्य ङे न्यवसत् । त्वयपि निवास्य ।। अथ हान्ताः पञ्च ॥ " 66 ३५८ चहणू कल्कने ' | कल्कनं दम्भः । चयति । डे अचचहत् । ञिणम्परे णिचि चहणः शाठये " ४ | २|३१ इति वा दीर्घे अचाहि, अचहि, चाचाहम्, चहचहम् । “ युवर्ण ० " ५।३।२८ इत्यलि विहः । चह कल्कने [ १।५५३ ], चहति । णिगि चाहयति । ङे अचीचहत् ॥ 44 " महिनं राज्यम्, वास्तु ' ३५९ महणू पूजायाम् ' । महयति । ङे अममहत् । पुन्नाम्नि ० इत्याधारे घे महः उत्सवः । गौरादित्वाद् ड्याम् मही । मह पूजायाम् [ ११५६५), महति । उणादौ " महेर्णिद् वा " ( उ० २८५ ) इति इने माहिनं तदेव | श्रदक्षि० ( उ० ३७३ ) इत्याय्ये इति णेरयि महयाय्यः अश्वमेधः । " महाविभ्यां टित् " महिषः, महिषी । स्वरेभ्य० " ( उ० ६०६ ) इति इ:, महि: ( उ० ८८४ ) इति कतरि महान् ॥ 66 46 19 आमन्त० ४१३३८५ ( उ० ५४९ ) इतीषे । "दुहिवृहि ० " 66 ܙܙ 6 ३६० रद्दणू त्यागे ' । रहयति । ङे अररहत् । अलि विरहः । रह त्यागे [ १।५५४ ], रहति । णिगि राहयति || ܪ ' ३६१ रहुणु गतौ' । उदिवाने रंहयति । अदन्तत्वबलाद् अतः ४ | ३ |८२ इति लुकं बाधित्वा अनुपान्त्यस्याप्यतो " णिति " ४|३|५० इति वृद्धौ 64 अतिरी० ४।२।२१ इति पौ हापयति । रहु गतौ [ ११५५५ ] रंहति ।। 46. "
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy