________________
सम्पादनोपयुक्तग्रन्थसूचिः
ग्रन्थाः अनेकार्थसङ्ग्रहः (कैरवकटीका युतः ) अभिधानचिन्तामणिः ( स्वोपज्ञवृत्तियुतः ) अमरकोशः (व्याख्यासुधाव्याख्यायुतः) आख्यात चन्द्रिका उणादिविवरणम् कविकल्पद्रुमः [वोपदेवरचितः, दुर्गादासकृतधातुदीपिकाव्याख्यासमेतः] कविरहस्य काशकृत्स्न धातुव्याख्यानम् (चन्नवीरकविकृतकर्नाटकटीकायाः संस्कृतरूपान्तरम् , *प्र. भारतीय प्राच्यविद्या प्रतिष्ठान-अजमेर) काव्यप्रकाशः काव्यालङ्कारसूत्राणि (वामनकृतानि ) काशिका वृत्तिः कीरातार्जुनीयकाव्यम् कुमारसम्भवकाव्यम् क्रियारत्नसमुच्चयः क्षीरतरङ्गिणी (क्षीरस्वामिविरचिता प्र. रामलालकपूर ट्रस्ट अमृतसर) गणरत्नमहोदधिः चान्द्रव्याकरण (.प्र. राजस्थानप्राच्यविद्याप्रतिष्ठान ) जैन साहित्यका बृहद् इतिहास भा. ५ (प्र. पार्श्वनाथ विद्याश्रम शोध संस्थान) दैवम् (पुरुषकारवार्तिकयुतम् ) व्याश्रयकाव्यम् (सटीकम् ) धातुकाव्य धातुप्रदीपः (प्र. वीरेन्द्र रीसर्च सोसायटी राजशाही)
* इदं तु ध्येयम्-पृ. १-११२ पर्यन्त ग्रन्थटिप्पने प्रयुक्तग्रन्थानां पृष्ठाङ्काः कस्य संस्करणस्य इति न जानीमः । अत्र तु शेषप्रन्थोप्रयुक्तग्रन्थपृष्ठावाः यस्य यस्य संस्करणस्य तस्यैव प्रदर्शनम् ॥