SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३३३ ] धातुपारायणे चुरादयः (९) ... '३२५ क्षप ३२६ लाभण प्रेरणे' । क्षपयति । अचि क्षपा ॥ " अथ भान्तः ॥ - '३२६ लाभण' । लाभयति । डे अललाभत् । अचि अलि वा लाभ: । लभण' इति सभ्याः ; लभितम् , विलभना । डुलभिष् प्राप्तौ [११७८६ ], लभते । णिगि लम्भयति ॥ - अथ मान्ताः पञ्च ॥ '३२७ भामण क्रोधे'। भामयति । डे अबभामत् । मामि क्रोधे [११७८७ ], भामते । णिगे डे अवीममंत् ॥ ... '३२८ गोमण उपलेपने' । गोमयति भूमिम् । डे अजुगोमत् । उणादौ “ गयहृदय०" ( उ० ३७०) इति निपातनादये गोमयं गोशकृत् ॥ '३२९ सामण सान्त्वने' । सान्त्वनं प्रीणनम् । सामयति, अससामत् । अपोपदेशत्वात् पत्वाभावे सिमामयिषति ॥ '३३० श्रामण आमन्त्रणे' । श्रामयति । डे अशश्रामत् ॥ '३३१. स्तोमण श्लाघायाम् ' । स्तोमयति । डे अतुस्तोमत् । अलि स्तोमः । " ज्योतिरायुाम्० " २।३।१७ इति षत्वे अनिष्टोमः ॥ अथ यान्तः ॥ . '३३२ व्ययण वित्तसमुत्सर्गे'। वित्तसमुन्सर्गस्त्यागः, गतावित्येके । व्यययति । डे अवव्ययत् । अलि व्ययः । व्ययी गतौ [ १९१८ ], व्ययते, व्ययति, अव्ययीत् । णिगि व्याययति । वित्त इति धात्वन्तरमित्येके'; वित्तयति, वित्तितः, वित्तयित्वा ॥ अथ रान्तास्त्रयोदश ॥ '३३३ सूत्रण विमोचने ' । विमोचनं मोचनाभावः, ग्रन्थनम् इति यावत् । सूत्रयति । डे असुमूत्रत् । “ अव्यति० " ३।४।१० इति यङि सोसूयते । अचि स्त्रम् । “ हेतुतच्छील०" ५।१।१०३ इत्यत्र त्रस्य वर्जनात् कर्मणोऽणि सूत्रकारः ॥ १. तुलना:-क्षी. त. पृ. ३२१, ३१७ ॥ २. क्षीरस्वामी, (क्षी. त. पृ. ३२१) । ____३. दुर्गादासः (श. क. पृ. ३८५) ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy