SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ १४४ ] धातुपारायणे चुरादय: ( ९ ) अथ वान्तः ॥ ' १३५ सान्त्व सामप्रयोगे । सान्त्वयति । अपोपदेशत्वाद् “णिस्तोरेवा० " २३३७ इति त्वाभावे सिसान्त्वयिषति । षोपदेशोऽयमिति एके, सिषान्त्वयिषति । साम सान्त्वप्रयोगे इति चन्द्रः, सामयति । डे उपान्त्यस्या० ४।२।३५ इति ह्रस्वे असीसमत् । सामणू सान्त्वने [ ९१३२९ ], अदन्तः, अससामत् || 46 44 [ ३२१ ܕܪ अथ शान्तः ॥ ' १३६ धूशणू कान्तीकरणे ' । धृशयति । दन्त्यान्तोऽयमित्येके, धूसयति । जठरक्रकर० ( उ० ४०३ ) इत्यरे धूसरः । मूर्धन्याऽन्तोऽयमित्यन्ये, धूषयति । " अथ षान्ताश्चत्वारः ॥ " ' १३७ श्लिषण श्लेषणे ' । श्लेषयति । श्लिष्ट दाहे | ११५३१ ], श्लेषति । षिंच आलिङ्गने [ ३।६७ ], श्लिष्यति ॥ ' १३८ लूषण हिंसायाम् ' । लूपयति ॥ ' १३९ रुषण रोषे ' । रोषयति । रुष हिंसायाम् [ ११५१४ ], रोषति । रुपच रोषे [ ३।७२ ] रुष्यति ॥ अथ सान्ताः षट् || ' १४१ पसुणू नासने ' । दिवाने पंसयति । उणादौ ( उ० ७१८ ) इत्यौ पांसुः ॥ " , १४० प्युषण उत्सर्गे ' । प्योषयति । णिचोऽनित्यत्वात् पुप्योष । प्युषच विभागे [ ३।७३ ], प्युष्यति ॥ " पंसे दीर्घश्व 99 66 १४२ जणू रक्षणे ' । उदिवाने जंसयति । दहुणू इत्यप्येके, दंहयति ॥ ' १४३ पुंसणू अभिमर्दने ' । पुंसयति । के उत्पुंसितम् । उणादौ नञः पुंसे: " ( उ० ३२ ) इत्यके नखादित्वाद् नञोऽदभावे नपुंसकम् ॥ " | १४४ ब्रूस १४५ पिस १४६ जस १४७ बर्हणू हिंसायाम् ' । ब्रूसयति । पेसयति । गतौ अयमित्येके, बलदाननिकेतनेष्वपीत्यन्ये । पितृ गतौ [ ११५४६ ], defa । ऋनुबन्धत्वाद् णौ डे हूस्वाभावे अपिपेसत् । एके त्वाहुः नायम् ऋदित् ૪૧
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy