________________
१४४ ] धातुपारायणे चुरादय: ( ९ )
अथ वान्तः ॥
' १३५ सान्त्व सामप्रयोगे । सान्त्वयति । अपोपदेशत्वाद् “णिस्तोरेवा० " २३३७ इति त्वाभावे सिसान्त्वयिषति । षोपदेशोऽयमिति एके, सिषान्त्वयिषति । साम सान्त्वप्रयोगे इति चन्द्रः, सामयति । डे उपान्त्यस्या० ४।२।३५ इति ह्रस्वे असीसमत् । सामणू सान्त्वने [ ९१३२९ ], अदन्तः, अससामत् ||
46
44
[ ३२१
ܕܪ
अथ शान्तः ॥
' १३६ धूशणू कान्तीकरणे ' । धृशयति । दन्त्यान्तोऽयमित्येके, धूसयति । जठरक्रकर० ( उ० ४०३ ) इत्यरे धूसरः । मूर्धन्याऽन्तोऽयमित्यन्ये, धूषयति ।
"
अथ षान्ताश्चत्वारः ॥
"
' १३७ श्लिषण श्लेषणे ' । श्लेषयति । श्लिष्ट दाहे | ११५३१ ], श्लेषति । षिंच आलिङ्गने [ ३।६७ ], श्लिष्यति ॥
' १३८ लूषण हिंसायाम् ' । लूपयति ॥
' १३९ रुषण रोषे ' । रोषयति । रुष हिंसायाम् [ ११५१४ ], रोषति । रुपच रोषे [ ३।७२ ] रुष्यति ॥
अथ सान्ताः षट् ||
' १४१ पसुणू नासने ' । दिवाने पंसयति । उणादौ ( उ० ७१८ ) इत्यौ पांसुः ॥
"
,
१४० प्युषण उत्सर्गे ' । प्योषयति । णिचोऽनित्यत्वात् पुप्योष । प्युषच विभागे [ ३।७३ ], प्युष्यति ॥
" पंसे दीर्घश्व
99
66
१४२ जणू रक्षणे ' । उदिवाने जंसयति । दहुणू इत्यप्येके, दंहयति ॥ ' १४३ पुंसणू अभिमर्दने ' । पुंसयति । के उत्पुंसितम् । उणादौ नञः पुंसे: " ( उ० ३२ ) इत्यके नखादित्वाद् नञोऽदभावे नपुंसकम् ॥
"
| १४४ ब्रूस १४५ पिस १४६ जस १४७ बर्हणू हिंसायाम् ' । ब्रूसयति । पेसयति । गतौ अयमित्येके, बलदाननिकेतनेष्वपीत्यन्ये । पितृ गतौ [ ११५४६ ], defa । ऋनुबन्धत्वाद् णौ डे हूस्वाभावे अपिपेसत् । एके त्वाहुः नायम् ऋदित्
૪૧