SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ १२५ ] धातुपारायणे चुरादय: ( ९ ) अथ यान्तः ॥ " ' ११५ व्ययण क्षये ' । व्याययति ॥ [ ३१९ अथ रान्तास्त्रयः ॥ ' ११६ यत्रुण संकोचने ' । उदित्वाने यन्त्रयति, नियन्त्रयति । " णिवेत्ति०' ५|३|१११ इत्यने यंत्रणा ॥ ' ११७ कुद्रुण अनृतभाषणे' । उदिश्वान्ने कुन्द्रयति । ङे अचुकुन्द्रत् । गादिमिति अन्ये; गुन्द्रा भद्रमुस्ता ।। ' ११८ श्वभ्रण गतौ ' । श्वभ्रयति । अचि श्वभ्रम् ॥ अथ लान्ताः षोडश ॥ ११९ तिल स्नेहने ' । तेलयति । णिचोऽनित्यत्वादभावे “नाम्युपान्त्य ०" ५|१|५४ इति के तिलाः । उणादौ " कीचक० " ( उ० ३३ ) इत्यके निपातनात् तिलकम् । तिलत् स्नेहने [ ५/९१ ], तिलति ॥ 6 , १२० जणू अपवारणे | जालयति । के जालकम् । अचि जालम् । अयं लजणू इति नन्दी, लाजयति । अचि लाजाः । जल घात्ये [ १९७३ ], जलति ॥ ' १२१ क्षणू शौचे ' । शौच शौचकर्म । क्षालयति, क्षालितम् ॥ 6 १२२ पुलण् समुच्छ्राये ' । पोलयति । पुल महत्त्वे [ १९८० ], पोलति । तुदादौ अप्ययं इत्येके, पुलति ॥ 6 " १२३ बिल भेदे ' । ओष्ठ्यादिः । वेलयति । उणादौ णिचोऽनित्यत्वादभावे " "विलिमिलि ० ( उ० ३४० ) इति किति मे विल्मं प्रकाशम् । " निघृषी ० " ( उ० ५११ ) इति किति वे बिल्वम् । भिल इति कौशिकः, भेलयति, भिल्मम् । बिलत् भेदने [ ५/९५ ], बिलति ॥ ' १२४ तलणू प्रतिष्ठायाम् ' । तालयति, उत्तालयति । अचि तालः | स्वार्थे के तालिका | णिचोऽनित्यत्वात् तलति । अचि तलम् ॥ ' १२५ तुलणू उन्माने ' । तोलयति । " भीषिभूषि० " ५।३।१०९ इत्यङि तोला | बाहुलकाद् “ णिवेत्ति० " ५|३|१११ इत्यने तोलना । णिचोऽनित्यत्वाद 46 १. बिलि इति मु० । उणादि विवरणे तु विलतू वरणे, विल्मं प्रकाशः ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy