SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ७० ] धातुपारायणे तुदादय (५) [ २६३ अथ फान्ता नव सेटश्च ॥ '६२ रिफत् कथन-युद्ध-हिंसादानेषु' । रिफति, रिरेफ, रेफिता. रिफितः । न्युपान्त्य इति व्यावृत्तिबलाद् " ऋत्तपमृष०" ४।३।२४ इति “वौ व्यअनादेः०" ४।३।२५ इति च वा किवाभावे "क्त्वा" ४।३।२९ इति नित्यमकित्त्वे रेफित्वा । स्वरादिस्यमित्येके, ऋफति; णौ अर्फयति ॥ '६३ तुफ ६४ तृम्फत् तृप्तौ' । " मुचादि०" ४।४।९९ इति ने विधानबलाद् “नो व्यञ्जनस्या०" ४।२।४५ इति नस्याऽलुकि तृम्फति । ततर्फ, तर्फिता, तृफिन्वा, तृफितः । “ ऋदुपान्त्याद्५।१।४१ इति क्यपि तृपयः ॥ '६४ तृम्फत् ' । “नो व्यञ्जनस्या० " ४।२।४५ इति नलुकि तृफति । ततम्फ, तृम्फिता, तृफितः । “ऋत्तष" ४।३।२४ इति क्त्वः वा किल्वे तृफित्वा तृम्फित्वा । पान्तौ एतौ इत्यन्ये तृपति; शे नलुक् च नेष्यते तृम्पति ॥ '६५ ऋफ ६६ ऋम्फत् हिंसायाम्' । ऋफति । " अनातो." ४११६९ इति पूर्वस्य आत्वे ने च आनर्फ, आनृफतुः; अर्पिता, ऋफितः । सनि अपिफिपति । " क्त्वा" ४।३।२९ इति किवाभावे अर्फित्वा । "ऋदुपान्त्याद०" ५।११४१ इति क्यपि ऋफयः ॥ '६६ ऋम्फत् ' । “नो व्यञ्जनस्या०" ४२।४५ इति नलुकि ऋषति । नलोपं नेच्छन्ति एके, ऋम्फति । " अनातो." ४।१।६१ इति पूर्वस्य आत्वे ने च आनृम्फ । ऋम्फिता, ऋफितः । “ऋत्तप०" ४।३।२४ इति क्त्वः वा कित्त्वे ऋफित्वा, ऋम्फित्वा । इकागेपान्यो रादिश्वायमित्यन्य:, तन्मते शे नलोपानिष्टौ रिम्फति, रिरिम् ॥ '६७ दफ ६८ दम्फत् उत्क्लेशे' । “ मुचादि० " ४।४।९९ हात ने दम्फति । ददर्फ, दफिता, दृफितः । "क्त्वा" ४।३।२९ इति किवाभावे दर्फित्वा । ६८ दम्फत् ' । “नो व्यञ्जनस्या० " ४।२।४५ इति नलुकि दफति । ददृम्फ, दृम्किता । “ ऋत्तृष ०" ४।३।२४ इति क्त्वः वा किन्वे दृफित्वा, दृम्फित्वा ।। '६९ गुफ ७० गुम्फत् ग्रन्थने ' । “ मुचादि० " ४४९९ इति ने गुम्फति । जुगोफ, गोफिता, गुफितः । “क्त्वा" ४।३।२९ इति किचाभावे गोफित्वा । न्युगन्त्य इति व्यावृत्तिबलाद् “ ऋत्तृष०" ४।३।२४ इति "वौ व्यञ्जनादेः०" ४।३।२५ इति चात्र वा न किचम् ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy