________________
६ ] धातुपारायणे दिवादयः (३)
[२०३ अथौदन्ताश्चत्वारोऽनिटश्च ॥ '४ शोंच तक्षणे ' । तक्षणं तनूकरणम् । “न शिति" ४।२।२ इति आत्वप्रतिषेधात् “ओतः श्ये" ४।२।१०३ इति लुकि श्यति । "आत् सन्ध्यक्षरस्य" ४।२।१ इति आत्वे शशौ । " धेघाशा०" ४।३।६७ इति सिचो वा लुपि अशात् । पक्षे " यमरमि०" ४४८६ इति इटि सेऽन्ते च अशासीत् । णौ "पाशा०" ४।२।२० इति ये निशाययति । अनुस्वारेचानेट , शाता, शातुम् । किति ते " छाशो " ४।४।१२ इति वा इत्वे निशितः, निशातः, निशितवान् , निशातवान् , शित्वा, शात्वा, शितिः, शातिः । “शो व्रते" ४।४।१३ संशितव्रतः साधुः । “ तन्व्यधि०" ५।११६४ इति णे शायः । स्त्रियां भावाकों: " उपसर्गाद्" ५।३।११० इति अङि निशा । उणादौ "शाशपि०" (उ० २३७ ) इति दे शादः पङ्कः । “शामा०" (उ० ४६२) इति ले शाला । "शः सन्वच " ( उ० ७४७) इति डो शिशुः ।।
'५ 'दों ६ छोच छेदने' । "ओतः श्ये " ४।२।१०३ इति लुकि यति । " पिबति०" ४।३।६६ इति सिज्लुपि अदात् । ददौ । किति ते " दोसोमा०" ४।४।११ इति इत्वे दितः, दितवान् । स्वरान्तोपसर्गपूर्वस्य तु" स्वराद्" ४।४।९ इति तत्त्वे अवत्तम् । “दस्ति " ३३२६८८ इति नामिनो दीर्घ परीत्तम् । क्ये " ईय॑अने०" ४।३।९७ इति ईत्वे दीयते । अनुस्वारेच्चान्नेट , दाता, दातुम् । "तन्व्यधि०" ५।११६४ इति णे दाय: । " य एञ्चा०" ५।१२८ इति ये देयम् । दिनम् इति तु दीव्यतेः “दिननग्न०" (उ० २६८) इति निपातनात् ॥
६ छोंच' । अवच्छयति । " धेघा." ४।३।६७ इति वा सिजलुपि अच्छात् , अच्छासीत् । अपचच्छौ । किति ते " छाशो;" ४।४।१२ इति वा इत्वे छितः, छातः, छितवान् , छातवान् , छित्वा, छात्वा । अनुस्वारेचान्नेट् , छाता, छातुम् । णो “ पाशा" ४।२।२० इति ये छाययति उणादौ “गम्यमि०" ( उ० ९२) इति गे छागः । “स्थाछामा० " ( उ० ३५७) इति ये छाया । "छो डग्गादिर्वा" (3० ४७१) इति किति अले छगलः, छागः, छागल: ऋषिः, छलम् असदुत्तरम् ॥ १. दो अवखण्डने इति काशकृत्स्नक्षीरस्वामिनौ । ( का. धा. पृ. १३७,
क्षी. त. पृ. २०४) ।। २. छोर्ड' इति उणादिसूत्रे पाठः ॥
HTHHATHA