________________
५७ ] धातुपारायणे अदादय: (२)
[ १८५
"
44
"
५४ णिजुक शुद्ध ' । " पाठे० " २|३|९७ इति णस्य नत्वे, उदिखाने च निङ्क्ते, निञ्जते । गोपदेशत्वात् अदुरुपसर्गा० २।३।७७ इति णे प्रणिङ्क्ते । निनिओ, निञ्जिता, निक्षितुम् ॥
शिक्ते,
५५ ' शिजुकि अव्यक्ते शब्दे ' । तालव्यादिः । उदिवाने शिञ्जाते, शिजते । आनशि शिञ्जानः । शिशिजे, शिञ्जिता, शिञ्जितुम् । ङि शेशिज्ज्यते । यङ्लुपि शेशिञ्जीति, शेशिङ्कि । ग्रहादित्वाद् णिनि शिञ्जिनी | क्लबे के शिञ्जितम् ||
अथ डान्तः सेट् च ॥
' ५६ 'ईडिक् स्तुतौ ' ।
"
" अघोषे० " १।३।५० इति डस्य प्रथमत्वे, " तवर्गस्य ० १|३|६० इति तस्य त्वे च ईटूटे, ईडाते, ईडते । " ईशीड : ० " ४४८७ इति इटि ईडिषे, ईडिध्ये, ईडिष्व, ईडिध्वम् । स्वसहचरितस्य वमो ग्रहणाद् ह्यस्तनीध्वमीडभावे ऐवम् । " गुरुनाम्यादेः ० " ३|४|४८ इति परोक्षाया आमि ईडाञ्चक्रे । ईडिता, ईडितुम् । ॠवर्ण ० " ५।१।१७ इति ध्यणि ईड्यः । ईडितः । “ केटो० " ५|३ | १०६ इत्यः, ईडा । पृषोदरादित्वाद् हस्वे इडा भूः । उणादौ " म्लेच्छीडेहूस्वश्च वा ( उ० ३ ) इत्यः, इड: ईडश्च देवविशेषः; इडा ईडा च भूः ॥
"
27
अथ रान्तः सेट् च ॥
4
,
16
99
66
29'
66
66 ५७ ईरिक गतिकम्पनयोः । ईतें, ईराते, ईरते । वईते । गुरुनाम्यादे: ० " ३ | ४ | ४८ इत्यामि ईराश्चक्रे । ईरिता, ईरितुम् । " ॠवर्ण ० " ५।१।१७ इति ध्यणि ईर्यः । 'नाभ्युपान्त्य ० ५/१/५४ इति के ईरः । अजातेः ० ५।१।१५४ इति णिनि, स्वैरस्वैरी० " १।२।१५ इति स्वस्य अतः ता सह ऐत्वे स्वैरी । उणादौ तकश० ( उ० १८७ ) इत्यणे समीरणः । " कफादीरेले च " ( उ० ८३९) इत्यूः, कफेलूः श्लेष्मातकः । ईश्णू क्षेपे [ ९।४०८ ] युजादित्वाद् वा णिचि ईश्यति, ईरति ॥
46
"
દદ
१. सिजि इति काशकृत्स्न: । (का. धा. पृ. १२६ ) ॥
२. ईड - ईल स्तुतौ इति काशकृत्स्नः । ( का० धा० पृ० १२५ ) ॥
३. ईर गतौ इति क्षीरस्वामी । (क्षी त. पृ. १६८ ) ॥
૨૪