________________
९३८] धातुपारायणे झ्वादयः (१) ६. .. अथ क्षान्तः सेट् च ॥
९३६ म्लक्षी भक्षणे ' । म्लक्षते, म्लक्षति, बम्लक्षे, बम्लक्ष, म्लक्षिता, क्ते म्लक्षितम् । घजि भ्लक्षः । अयं भक्षीत्यन्ये, भक्षते, मक्षति, ‘बभक्षे, बभक्ष । भक्षितुम् , क्ते भक्षितम् ॥ ____ 'अथ द्युतादयः कृपौड्यन्ता आत्मनेपदिनोऽपि वर्णक्रमेण सेटश्च । पूर्वाचार्यानुवर्तनेन धुतेः पूर्व पाठः' ॥
९३७ द्युति दीप्तौ' । इदिन्यादात्मनेपदम् , द्योतते, दिद्युते । “बुद्ध्योद्यतन्याम्" ३।३।४४ इत्यात्मनेपदिनोऽपि विकल्पनात् पक्षे "शेषात् परस्मै" ३।३।१०० इति परस्मैपदे " लुदियतादि०" ३४६४ इत्यडि अद्युतत् ; पक्षे व्यद्योतिष्ट । णौ डे “धुतेरिः " ४।१४१ इति पूर्वस्येत्वे अदिद्युतत् । " इडितो." ५।२।४४ इत्यने द्योतनशीलो द्योतनः । विपि विद्युत् । “दिद्युत्" ५।२।८३ इति विपि निपातनाद् दिद्युत् आयुधम् । “वौ व्यअनादेः" ४।३।२५ इति क्त्वामनो; कित्त्वे द्युतित्वा, द्योतित्वा, दिद्युतिषते, दिद्योतिषते । उणादौ " धुतेरादेश्व जः" (उ० ९९१ ) इति इसि ज्योतिः । स्वार्थ के ज्योतिष्काः सूर्यादयः ॥ . '९३८ रुचि अभिप्रीत्यां च ' । चकारात् दीप्तौ । अभिप्रीतिः अभिलाषः । मैत्राय रोचते दधिः अत्र " रुचिकृप्यर्थ०" २।२।५५ इति चतुर्थी । धुतादित्वाद् अङि अरुचत् , अरोचिष्ट । फलवकर्तरि "ईगितः" ३३९५ इत्यात्मनेपदे " अणिगि प्राणि." ३।३।१०७ इति परस्मैपदेन बाधिते "परिमुहा०" ३३९४ इति पुनर्विहिते, परिरोचयते मैत्रं चैत्राय । “ रुच्याव्यर्थय" ५।१।६ इति कर्तरि निपातनात् क्यपि रुच्यम् । भावे ध्यणि क्ते सेट्त्वात् कत्वाभावे रोच्यम् । क्ते रुचितः । “ भ्राज्यलंकृग०" ५।२।२८ इति इष्णौ रोचनशीलो रोचिष्णुः । " इडितो." ५।२।४४. इत्यने रोचनः । घमि न्ययादित्वात् कत्वे रोकः । " करणाधारे" ५।३।१२९ इत्यनटि रोचनी दृषत् । ण्यन्ताद् नन्द्याद्यने रोचना वर्णजातिः । उणादौ " य्वसिरसि०" ( उ० २६९ ) इत्यने रोचनश्चन्द्रः । विरोचन: सूर्यो दानवश्व । रोचना गोपित्तम् । “ रुक्मग्रीष्म०" (उ० ३४६.) इति मे
१. प्लक्ष इति दुर्ग: (क्षी. त. पृ. १२८ ) ॥ २. रुचिक्लृ इति मु० ॥ ३. कात्वाभावे इति मु० ॥ .
१७