________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ५।३।१२९। अनटि तेजनम् तेजनी । उणादौ "भ्रूण-तृण-" (उ० १८६) इति निपातनात् तीक्ष्णः । "तिजि-युजेर्ग च" (उ० ३४५) इति किति मे तिग्मम् । “अस्” (उ० ९५२) इत्यसि तेजः । तिजण निशाने उत्तेजयति ॥ अथ टान्ताः सप्त सेटश्च
६६८ घट्टि चलने । घट्टते । जघट्टे। घट्टिता । अचि अरघट्टः । घनि घट्टः । णके उद्धट्टकः । "णि-वेत्ति-" ५।३।१११। इत्यने घट्टना । घट्टण चलने घट्टयति ।।
६६९ स्फुटि विकसने । स्फोटते । “अघोषे शिटः" ४।१।४५। इति पूर्वस्य सस्य लोपे पुस्फुटे। स्फोटिता। "वौ व्यञ्जनादे:-" ४।३।२५। इति क्त्वा-सनोर्वा कित्त्वे स्फुटित्वा स्फोटित्वा,
पुस्फुटिषते पुस्फोटिषते । “नाम्युपान्त्य-" ५।१५४। इति के स्फुटः। घञि स्फोटः । डान्तोऽयमुदि10 चेत्येके, स्फुण्डते स्फुण्डिता । स्फट स्फुट्ट विशरणे स्फोटति । ऋदित्त्वात् अङि अस्फुटत् । स्फुटत् विकसने स्फुटति ॥
६७० चेष्टि चेष्टायाम् । चेष्टा ईहा । चेष्टते । चिचेष्टे । णौ के "वा वेष्ट-चेष्टः" ४११६६। इति पूर्वस्य वा अत्वे अचचेष्टत् अचिचेष्टत् । क्ते चेष्टितम् । “क्तेटो-" ५।३।१०६॥ इत्यः, चेष्टा ॥
६७१ गोष्टि ६७२ लोष्टि सङ्घाते । गोष्टते । जुगोष्टे । गोष्टिता॥ लोष्टते । लोष्टिता। 15 कर्मणि घञि लोष्टः । उणादौ "भृ मृ-तृ-त्सरि-" (उ० ७१६) इति उः, लोप्टुर्मुत्पिण्डः ॥
६७३ वेष्टि वेष्टने । वेष्टनं ग्रन्थनम् लोटनम् परिहाणिश्च । वेष्टते विवेष्टे वेष्टिता। णौ के "वा वेष्ट-" ४।१।६६। इति पूर्वस्य वा अत्वे अववेष्टत् अविवेष्टत् । यङि वेवेष्टयते । यङ्लुपि वेवेष्टीति, "धुटो धुटि स्वे वा” १।३।४८। इति टलुकि वेवेष्टि। हौ "हु-धुटो-" ४।२।८३॥ इति हेर्धित्वे
"तवर्गस्य-" १।३।६०। इति धस्य ढत्वे "धुटो धुटि-" १॥३॥४८॥ इति टस्य लुकि "तृतीयस्तृ20 तीय-" १।३।४९। इति षस्य डत्वे वेवेड्डि । अचि प्रवेष्टो बाहुः । “नाम्नि पुंसि च" ५।३।१२१॥ इति णके वेष्टकः, कर्णवेष्टकः ॥
६७४ अट्टि हिंसा-ऽतिक्रमयोः । अतिक्रम उल्लङ्घनम् । दोपान्त्योऽयम् । “तवर्गस्य-" १।३।६०। इति डत्वं न कृतमसन्देहार्थम् । “तवर्गस्य-" १।३।६०। इति दस्य डत्वे "अघोषे
प्रथमो-" १।३।५० इति टत्वे च अट्टते । “अनातो-' ४।१।६९। इति पूर्वस्यात्वे ने च आनट्टे । 25 दोपान्त्यत्वात् सनीटि "न ब-द-नम्-" ४।१।५। इति दस्य निषेधात् "स्वरादेः-" ४।१।४। इति द्वितीयांशस्य टेरेव द्विरुक्तौ “तवर्गस्य-" १।३।६०। इति डत्वे "अघोषे-" १३१५०। इति टते च अष्टिटिषते । अचि पनि वा अट्टः । विपि अद् अत् । तोपान्त्योऽयमित्येके, तेषां सनीटि अतिट्टिषते । येषां तु तान्तष्टोपान्त्यश्चायं सेषां थीति द्वित्वे अटिट्टिषते ॥ अन्य एव सन्प्रकृतिस्तस्माच्च सन्नेव भवतीति, अन्यथा निन्दाया अन्यत्र यथा णिच भवति तथा लडादिरपि स्यात्"-माध० धातु. पृ. १८८ धातुअं. ९५१-५४ । अत्रार्थे विशेषार्थिना पदमजरी विलोकनीयेति ।