________________
७३
परस्मैधातवः ५६७-५९३] स्वोपझं धातुपारायणम् ।
५७७ वक्ष रोपे । सङ्घाते इत्येके । वक्षति । ववक्ष । उणादौ "अस्” (उ० ९५२) इति असि सपनीरोषविषयत्वाद् वक्षतीति वक्षः-उरः ॥
५७८ त्वक्ष त्वचने । त्वचनं त्वग्ग्रहणं संवरणं वा। त्वक्षति। तत्वक्ष। त्वक्षिता। उणादौ "शासि-शंसि-" (उ० ८५७) इत्यादिग्रहणात् तृः, त्वष्टा त्वष्टारौ ॥
५७९ सूक्ष अनादरे । सूक्षति । सुसूर्ख । सूक्षिता । मनि सुसूक्ष्ा । यान्तोऽयम् इत्यन्ये, सू- 5 यति सुसूर्य । मनि “य्वोः-” ४।४।१२१। इति यलोपे सूक्ष्ां ॥
५८० काक्षु ५८१ वाक्षु ५८२ माक्षु काटायाम् । उदित्त्वाद् ने काति चकाङ्क्ष ॥ वाङ्क्षति वाच॥ माङ्गति ममात्र॥
५८३ द्राक्षु ५८४ ध्राक्षु ५८५ ध्वाक्षु घोरवाशिते च । चकारात् काङ्क्षायाम् । त्रयोऽप्युदितः । उदित्त्वाद् ने द्राकति दद्रास ॥ ध्राङ्गति दध्रात ॥ ध्वासति दध्वाङ्क्ष । अचि ध्वाङ्क्षः॥ 10
॥एते निरनुबन्धत्वात् “शेषात्" ३।३।१००। कर्तरीति परस्मैपदिनः॥ ' अथ इडिन्त आत्मनेपदिन आईक्षेर्वर्णसमानायक्रमेण वक्ष्यन्ते
५८६ गांङ् गतौ । डित्त्वादात्मनेपदम् । एक-द्वि-बहुत्वेषु गाते। जगे जगाते जगिरे । क्ये "ईय॑ञ्जनेऽयपि" ४।३।९७। इति ईत्वे गीयते । ये तु गायतेरेवेत्वमिच्छन्ति तन्मते गायते । अनुस्वारेत्त्वाद् नेट् , गाता गातुम् गातव्यम् । “इणिकोर्गा' ४।४।२३। अगात् । के गैंरैं शब्दे गायति ॥ 15 ' ५८७ मिङ् ईषद्धसने । “षः सो-' २।३।९८। इति षस्य सत्वे स्मयते । पोपदेशत्वाद् "नाम्यन्तस्था-" २।३।१५। इति षत्वे सिष्मिये सिष्मियाते सिष्मियिरे । अनुस्वारेत्त्वाद् नेट् , स्मेता स्मेतुम् । सनि "ऋ-स्मि-पूङ-"४।४।४८। इतीटि सिस्मयिषते, अत्र “णि-स्तोरेवा-"२।३।३७। इति नियमात् न षत्वम् । यङि सेष्मीयते । यङ्लुपि सेष्मेति सेप्मयीति । णौ "स्मिङः प्रयोक्तुः-" ३।३। ९१॥ इत्यात्वे आत्मनेपदे च मुण्डो विस्मापयते; करणात् स्वार्थे तु रूपेणैनं विस्माययति । "स्म्यज- 20 स-" ५।२।७९। इति रे स्मेरः ॥
५८८ डीङ् विहायसां गतौ। डयते। डिड्ये डिड्याते। वांसि च निडिडियरे । इटि डयिष्यते । क्तयोरिटि "न डीङ्-शीङ्-" ४।३।२७। इति कित्त्वप्रतिषेधात् डयितः डयितवान् । डीडच् गतौ डीयते । क्तयोः “डीयश्व्यैदितः" ४।४।६१। इति नेट् “सूयत्यादि-" ४१२।७०। इति तस्य नत्वं च, डीनः डीनवान् ॥
25 अथ उकारान्ता एकादश अनिटश्च५८९ उंङ् ५९० कुंङ् ५९१ गुंङ् ५९२ धुंङ ५९३ डुङ् शब्दे । पञ्चाप्यनुस्वारेतः । अवते। ___ “वार्णात् प्राकृतं बलीयः" इति न्यायादन्तरङ्गाद्दीर्घात् प्रागुवादेशे ऊवे ऊवाते ऊविरे । क्ये “दीर्घ
१२ । त्वक्षिष्यति । त्व संपा १ विना सर्वत्र ॥ २ आदरे इत्यन्ये ॥ ३ "शेषात्" ३।३।१०।। इति कतरि' इत्येवं शब्दयोजना समुचिता ।
धापा.१०