________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ४९० कश शब्दे । सौत्रोऽयमित्येके । कौशिकस्त्वध्यैष्टेत्यधीतः । कशति । चकाश । कशिता । अचि "वर्चस्कादिषु-" ३।२।४८ इति षागमे प्रतिष्कशोऽप्रयायी दूतश्च ।।
“प्राममद्य प्रवेक्ष्यामि, भव मे त्वं प्रतिष्कशः" [ ] कशा चर्मयष्टिः । घञि काशस्तृणजातिः । उणादौ "कशेर्मोऽन्तश्च" (उ० ४२०) इति ईरे 5 कश्मीराः । काशिरिति तु काशृङ्दीप्तौ इत्यस्य । वान्तोऽयमित्यन्ये, कवति ॥
४९१ मिश ४९२ मश रोषे च । चकारात् शब्दे। शब्दने रोषक्रियायां चेत्यर्थः । मेशति मिमेश । मेशिता । "नाम्युपान्त्य-" ५।११५४। इति के मिशो व्याजः॥ मश। मशति । ममाश । मशिता । “तिक्कृतौ नाम्नि" ५।१।७१। इति अकटि "द-क-नृ-" (उ० २७) इत्युणादौ अके
वा मशकः ॥ 10 ४९३ शश प्लतिगतौ । तालव्यादिः । प्लुतिभिर्गमनेउत्प्लुत्य गमने इत्यर्थः । शशति । शशाश
शेशतुः शेशुः, अत्र “अनादेशादेः-" ४।१।२४। इत्यत एत्वम् । अचि शशः, शशकः । शंशिता । शशितुम् ॥
४९४ णिश समाधौ। “पाठे-” २।३।९७। इति णस्य नत्वे नेशति । निनेश निनिशतुः निनिशुः । “अदुरुपसर्गान्त-" २।३।७७। इति णत्वे प्रणेशति । “नाम्युपान्त्य-" ५।१।५४। इति 15 के नेिशः । “स्थादिभ्यः-" ५।३।८२। इति के नेशन्ति-समाहितमनस्का भवन्त्यस्यामिति निशा । नेशितुम् ॥
४९५ दृशं प्रेक्षणे। "श्रौति-" ४।२।१०८। इति पश्यादेशे पश्यति । “समो गमृच्छि-" ३।३।८४। इत्यात्मनेपदे सम्पश्यते । ददर्श ददृशतुः ददृशुः । अनुस्वारेत्त्वाद् नेट, द्रष्टा द्रष्टुम् । __ अत्र “अः सृजि-दृशो-" ४।४।१११। इत्यकारागमः । परोक्षायां "स्क्र-सू-वृ-भृ-' ४।४।८१॥ इति इटि 20 ददृशिव ददृशिम । "सृजि-दृशि-स्कृ-" ४।४१७८। इति थवि वा नेटि दद्रष्ठ ददर्शिथ। "स्वर-ग्रह-"
३।४।६९। इति वा निटि दर्शिष्यते द्रक्ष्यते । ऋदित्त्वाद् वा अडि अदर्शत् , अत्र "ऋवर्ण-" ४।३।७। इति गुणः । पक्षे "ह-शिटो-" ३।४।५५.इत्यत्र दृशो वर्जनात् सगभावे सिचि अद्राक्षीत् । णौ डे "ऋदृवर्णस्य” ४।२।३७। इति गुणापवादे वा ऋदादेशे अदीदृशत् अददर्शत् । सनि "स्मृदृशः" ३।३।७२। इत्यात्मनेपदे दिदृक्षते । “अणिकर्म-" ३।३।८८। इति णावात्मनेपदे पश्यन्ति 25 भृत्या राजानम् , दर्शयते राजा भृत्यान् मृत्यैर्वा, अत्र "दृश्यभिवदो:--" २।२।९। इति वाऽणिकर्तु
१ "पदि-पठि-पचि-स्थलि हलि-कलि-" (उ०६०७) इत्यादिना इ: प्रत्ययः॥२ "अः सृजि-दृशो-" ४।४।१११॥ इति अः, “व्यञ्जनानामनिटि" ४।३।४५। इति तबृद्धिश्च । ननु अत्र परत्वात् “अःसृजि-दृशो-" ४।४।१११॥ इति पूर्वमकारागमे नाम्युपान्त्यत्वाभावात् सको न प्राप्तिः, तत्कि "ह-शिटोः नाम्युपान्त्याददृशोऽनिटः स" ३।४।५५। इत्यत्र दृशो वर्जनेन ! नैवम् , "नशो धुटि" ४।४।१०९। इत्यतः पुटीत्यधिकारात् स्वरादिप्रत्यये "अः सृजि"-४|४|१११। इत्यकारागमो नास्ति, ततो नाम्युपान्त्यत्वात् सकि व्यत्यदृक्षन्त इत्यनिष्टं स्यात् , सिचस्तु न्यजनान्तत्वेनानकारान्तत्वात् “अनतोऽन्तोऽदात्मने" ४।२।११४। इति अन्तो अति ज्यत्यदक्षत इति अमादौ च अदक्ष व्यत्यक्षातामित्यादि स्यात्, सिचितु अद्राक्षं व्यत्यरक्षातामिति भवति ।। ३ तान् राजैवानुकूलाचरणेन प्रयहरते।