________________
आचार्यश्रीहेमचन्द्रविरचित
[भूवादिगणे इति वा ह्रस्वे अजीजिवत् अजिजीवत् । “नाम्युपान्त्य-" ५।१।५४। इति के जीवः । णके जीवकः पक्षी, जीवंजीवकोऽपि । “यावतो विन्द-जीवः" ५।४।५५। इति णमि यावज्जीवमधीते । "नाग्नि पुंसि च" ५।३।१२१। इति णके जीविका । उणादौ “जीवेरातृको जैव् च” (उ० ६७) इति
जैवातृकः । “रुहि-नन्दि-" (उ० २२०) इति अन्ते जीवतात् जीवन्तः, जीवन्ती । “भृ-शी-शपि-" 5 (उ० २३२) इति अथे जीवथो वायुः। “जीवेरातुः” (उ०७८२) जीवातुर्जीवनम् । “जीवेरदानुक्" (उ०७९५) जीवदानुः ।
४६६ पीव ४६७ मीव ४६८ तीव ४६९ नीव स्थौल्ये । पीवति । पिपीव । पीविता। के पीवः । उणादौ “तीवर-" (उ० ४४४) इति निपातनात् अरे पीवरः । पीवा इति तु प्यैङः॥
मीव। मीवति । मिमीव । मीविता॥ तीव । तीवति । तितीव । तीविता। उणादौ "खुर-क्षुर-" 10 (उ० ३९६) इति निपातनात् तीव्रः । “तीवर-" (उ० ४४४) इति निपातनात् अरे तीवरं जलं व्यञ्जनं च ॥ नीव । नीवति । निनीव । नीविता । उणादौ “नाम्युपान्त्य-" (उ०६०९) इति कित् इः, नीविः, नयतेर्वा छिदं विः । "खुर-क्षुर-" (उ० ३९६) इति निपातनात् नीव्रम्, नयतेर्वा । मन्नादिषु सर्वेषां ष्ठिविना तुल्यमुदाहरणम् ॥
४७० उर्वै ४७१ तुर्वै ४७२ धुर्वै ४७३ दुर्वै ४७४ धुर्वै ४७५ जुर्वै ४७६ अर्व ४७७ 16 भर्व ४७८ शर्व हिंसायाम् । “भ्वादे:-" २।१।६३। इति दीर्घे ऊर्वति। ऊर्विता। ऐदित्त्वात्
क्तयोर्नेट् , ऊर्णः ऊर्णवान् । विपि “रात् लुक्” ४।१।११०। इति वलकि ऊः उरौ उरः। उणादौ "उर्वेरादेरूदेतौ च" (उ० ८१४) इति आरौ ऊर्वारुः कटुर्भिटी, एर्वारुश्चारुचिर्भटी ॥ तु: । तूर्वति । तूर्विता । मनि सुतोर्मा । वनि सुतोर्वा । विचि सुतोः । विपि तूः, सुतूः सुतुरौ सुतुरः । ऐदित्त्वात् तूर्णः तूर्णवान् ॥ धुर्वै । थूर्वति । थूर्विता । ऐदित्त्वात् थूर्णः थूर्णवान् ॥ . 20 दुवै । दूर्वति । दूर्विता । अचि दूर्वा । किपि सुदूः सुदुरौ सुदुरः । ऐदित्त्वात् दूर्णः दूर्णवान् ॥
धुर्वै । पूर्वति । धुर्विता। "दिद्युद्दद्-'" ५।२।८३॥ इति किपि धूः धुरौ धुरः । ऐदित्त्वात् धूर्णः धूर्णवान् । उणादौ "शी-री-” (उ० २०१) इति किति ते धूर्तः कित्त्वात् न गुणः। “गृ-पृ-दुर्विधुर्विभ्यः-" (उ० ९४३) क्विपि धूः॥ जु । जूर्वति। जूर्विष्यति । किपि सुजूः सुजुरौ
सुजुरः। ऐदित्त्वात् जूर्णः जूर्णवान् ॥ अर्व। अर्वति। "अनातो-", ४।१।६९। इत्यात्वे ने 25 च आनर्व । अर्विष्यति । अचि अर्वः ॥ भव । भर्वति । बभर्व। भविष्यति ॥ शर्व । शर्वति । शशर्व । शर्विष्यति । अचि शर्वः ॥
४७९ मुर्वे ४८० मव बन्धने। “भ्वादे:-" २।१।६३। इति दीघे मूर्वति । मूर्विता। अचि मा तृणम् , यद्विकारो मौर्वी । क्विपि म्: मुरौ मुरः । ऐदित्त्वात् मूर्णः मूर्णवान् ॥ मव ।
१ प्यङ् वृद्धौ इत्यस्य "ध्या-प्योधी-पी च" (उ० ९०८) इति कनिप्प्रत्यये ॥ २ जस्तजागृ-क-नी-घृषिभ्यो ङित्" (उ०७०५) इत्यनेन ॥३"नियो वोऽन्तश्च" (उ० ३९६ वृत्तौ) इति वचनात् कारागमे रे चा । चिभिटी, पारुचारुचिभिटी वा• सं१ विना ॥५क्विए, धूः वा० ॥ ६ तधिकारी वा०॥