________________
[43]
વ્યાખ્યાન કરે તે પણ તેમાં ગણવા, હવે બીજી દિશા સાધવાને કહે છે. दाहिण पासंमि उदाहिणा दिसा उत्तराउ वामेणें । ग्यासि मन्तरेणं, अण्णा चत्तारि विदिसाओ ॥ ५२ ॥ एयासिं चेव अट्टह मंतरा अट्ठहुंति अण्णाओ । सोलस सरीर उस्सय बाहल्ला सव्ब तिरिय दिसा ॥ ५३ ॥ हा पायताणं, अहोदिसा सीस उवरिमा उड्ढा । एया अट्ठारसवी पण्ण वर्गादिसा मुणे यव्वा ॥ ५४ ॥ एवं पप्पि आणं दसण्ह अट्ठारह चेव य दिसाणं । नामाई वुच्छामि जहक्कम आणु पुवीए ॥ ५५ ॥ पूव्वाय पूव दक्खिण दक्खिण तह दक्खिणावरा चेव । अवरा य अवर उत्तर उत्तर पुव्युत्तरा चैव ॥ ५६ ॥ सामुत्थाणी कविला खेलिजा खलु तहेव अहिधम्मा । परिया धम्माय तहा सावित्ती पण्ण वित्तीय ॥५७॥ हेा नेरइयाणं अहोदिसाउ वरिमा उ देवाणं । गुयाई नामाई पण्णव गस्सा दिसाणंतु ॥ ५८ ॥
એ સાત ગાથા સરલ છે છતાં અર્થ બતાવીએ છીએ (પણ ટીકા કરી નથી) પૂર્વ દિશા તરફ મોઢું કરીને ઉભા રહીએ તા જમણે હાથે દક્ષિણ દિશા અને ડાબે હાથે ઉત્તર દિશા જાણવી. દરેક એ દિશાની વચમાં ચાર વિદિશા